Atharva Veda

Mandala 138

Sukta 138


This overlay will guide you through the buttons:

संस्कृत्म
A English

महामिन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव ।स्तोमैर्वत्सस्य वावृधे ॥१॥
mahāmindro ya ojasā parjanyo vṛṣṭimāmiva |stomairvatsasya vāvṛdhe ||1||

Mandala : 20

Sukta : 138

Suktam :   1



प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।विप्रा ऋतस्य वाहसा ॥२॥
prajāmṛtasya piprataḥ pra yadbharanta vahnayaḥ |viprā ṛtasya vāhasā ||2||

Mandala : 20

Sukta : 138

Suktam :   2



कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।जामि ब्रुवत आयुधम् ॥३॥
kaṇvāḥ indraṃ yadakrata stomairyajñasya sādhanam |jāmi bruvata āyudham ||3||

Mandala : 20

Sukta : 138

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In