| |
|

This overlay will guide you through the buttons:

आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥
आ नूनम् अश्विना युवम् वत्सस्य गन्तम् अवसे ।प्र अस्मै यत् शतम् अवृकम् पृथु छर्दिः युयुतम् याः अरातयः ॥१॥
ā nūnam aśvinā yuvam vatsasya gantam avase .pra asmai yat śatam avṛkam pṛthu chardiḥ yuyutam yāḥ arātayaḥ ..1..

यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु ।नृम्नं तद्धत्तमश्विना ॥२॥
यत् अन्तरिक्षे यत् दिवि यत् पञ्च मानुषाम् अनु ।नृम्नम् तत् धत्तम् अश्विना ॥२॥
yat antarikṣe yat divi yat pañca mānuṣām anu .nṛmnam tat dhattam aśvinā ..2..

ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।एवेत्काण्वस्य बोधतम् ॥३॥
ये वाम् दंसांसि अश्विना विप्रासः परिमामृशुः ।एव इद् काण्वस्य बोधतम् ॥३॥
ye vām daṃsāṃsi aśvinā viprāsaḥ parimāmṛśuḥ .eva id kāṇvasya bodhatam ..3..

अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
अयम् वाम् घर्मः अश्विना स्तोमेन परि सिच्यते ।अयम् सोमः मधुमान् वाजिनीवसू येन वृत्रम् चिकेतथः ॥४॥
ayam vām gharmaḥ aśvinā stomena pari sicyate .ayam somaḥ madhumān vājinīvasū yena vṛtram ciketathaḥ ..4..

यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।तेन माविष्टमश्विना ॥५॥
यत् अप्सु यत् वनस्पतौ यत् ओषधीषु पुरु-दंससा कृतम् ।तेन मा अविष्टम् अश्विना ॥५॥
yat apsu yat vanaspatau yat oṣadhīṣu puru-daṃsasā kṛtam .tena mā aviṣṭam aśvinā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In