| |
|

This overlay will guide you through the buttons:

आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥
ā nūnamaśvinā yuvaṃ vatsasya gantamavase .prāsmai yacchatamavṛkaṃ pṛthu chardiryuyutaṃ yā arātayaḥ ..1..

यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु ।नृम्नं तद्धत्तमश्विना ॥२॥
yadantarikṣe yaddivi yatpañca mānuṣāmanu .nṛmnaṃ taddhattamaśvinā ..2..

ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।एवेत्काण्वस्य बोधतम् ॥३॥
ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ .evetkāṇvasya bodhatam ..3..

अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate .ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ ..4..

यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।तेन माविष्टमश्विना ॥५॥
yadapsu yadvanaspatau yadoṣadhīṣu purudaṃsasā kṛtam .tena māviṣṭamaśvinā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In