Atharva Veda

Mandala 139

Sukta 139


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥
ā nūnamaśvinā yuvaṃ vatsasya gantamavase |prāsmai yacchatamavṛkaṃ pṛthu chardiryuyutaṃ yā arātayaḥ ||1||

Mandala : 20

Sukta : 139

Suktam :   1



यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु ।नृम्नं तद्धत्तमश्विना ॥२॥
yadantarikṣe yaddivi yatpañca mānuṣāmanu |nṛmnaṃ taddhattamaśvinā ||2||

Mandala : 20

Sukta : 139

Suktam :   2



ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।एवेत्काण्वस्य बोधतम् ॥३॥
ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ |evetkāṇvasya bodhatam ||3||

Mandala : 20

Sukta : 139

Suktam :   3



अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate |ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ ||4||

Mandala : 20

Sukta : 139

Suktam :   4



यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।तेन माविष्टमश्विना ॥५॥
yadapsu yadvanaspatau yadoṣadhīṣu purudaṃsasā kṛtam |tena māviṣṭamaśvinā ||5||

Mandala : 20

Sukta : 139

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In