| |
|

This overlay will guide you through the buttons:

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।वाजे चित्रं हवामहे ॥१॥
vayamu tvāmapūrvya sthūraṃ na kaccidbharanto'vasyavaḥ .vāje citraṃ havāmahe ..1..

उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
upa tvā karmann ūtaye sa no yuvograścakrāma yo dhṛṣat.tvāmiddhyavitāraṃ vavṛmahe sakhāya indra sānasim ..2..

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।सखाय इन्द्रमूतये ॥३॥
yo na idamidaṃ purā pra vasya ānināya tamu va stuṣe .sakhāya indramūtaye ..3..

हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata .ā tu naḥ sa vayati gavyamaśvyaṃ stotṛbhyo maghavā śatam ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In