Atharva Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।वाजे चित्रं हवामहे ॥१॥
vayamu tvāmapūrvya sthūraṃ na kaccidbharanto'vasyavaḥ |vāje citraṃ havāmahe ||1||

Mandala : 20

Sukta : 14

Suktam :   1



उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
upa tvā karmann ūtaye sa no yuvograścakrāma yo dhṛṣat|tvāmiddhyavitāraṃ vavṛmahe sakhāya indra sānasim ||2||

Mandala : 20

Sukta : 14

Suktam :   2



यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।सखाय इन्द्रमूतये ॥३॥
yo na idamidaṃ purā pra vasya ānināya tamu va stuṣe |sakhāya indramūtaye ||3||

Mandala : 20

Sukta : 14

Suktam :   3



हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata |ā tu naḥ sa vayati gavyamaśvyaṃ stotṛbhyo maghavā śatam ||4||

Mandala : 20

Sukta : 14

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In