Atharva Veda

Mandala 140

Sukta 140


This overlay will guide you through the buttons:

संस्कृत्म
A English

यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥१॥
yan nāsatyā bhuraṇyatho yadvā deva bhiṣajyathaḥ |ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi gacchathaḥ ||1||

Mandala : 20

Sukta : 140

Suktam :   1



आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया ।आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥
ā nūnamaśvinorṛṣi stomaṃ ciketa vāmayā |ā somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi ||2||

Mandala : 20

Sukta : 140

Suktam :   2



आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥
ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā |ā vāṃ stomā ime mama nabho na cucyavīrata ||3||

Mandala : 20

Sukta : 140

Suktam :   3



यदद्य वां नासत्योक्थैराचुच्युवीमहि ।यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥
yadadya vāṃ nāsatyokthairācucyuvīmahi |yadvā vāṇībhiraśvinevetkaṇvasya bodhatam ||4||

Mandala : 20

Sukta : 140

Suktam :   4



यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥
yadvāṃ kakṣīvāmuta yadvyaśva ṛṣiryadvāṃ dīrghatamā juhāva |pṛthī yadvāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām ||5||

Mandala : 20

Sukta : 140

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In