| |
|

This overlay will guide you through the buttons:

यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥१॥
yan nāsatyā bhuraṇyatho yadvā deva bhiṣajyathaḥ .ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi gacchathaḥ ..1..

आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया ।आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥
ā nūnamaśvinorṛṣi stomaṃ ciketa vāmayā .ā somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi ..2..

आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥
ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā .ā vāṃ stomā ime mama nabho na cucyavīrata ..3..

यदद्य वां नासत्योक्थैराचुच्युवीमहि ।यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥
yadadya vāṃ nāsatyokthairācucyuvīmahi .yadvā vāṇībhiraśvinevetkaṇvasya bodhatam ..4..

यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥
yadvāṃ kakṣīvāmuta yadvyaśva ṛṣiryadvāṃ dīrghatamā juhāva .pṛthī yadvāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In