Atharva Veda

Mandala 141

Sukta 141


This overlay will guide you through the buttons:

संस्कृत्म
A English

यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा ।वर्तिस्तोकाय तनयाय यातम् ॥१॥
yātaṃ chardiṣpā uta paraspā bhūtaṃ jagatpā uta nastanūpā |vartistokāya tanayāya yātam ||1||

Mandala : 20

Sukta : 141

Suktam :   1



यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥२॥
yadindreṇa sarathaṃ yātho aśvinā yadvā vāyunā bhavathaḥ samokasā |yadādityebhirṛbhubhiḥ sajoṣasā yadvā viṣṇorvikramaṇeṣu tiṣṭhathaḥ ||2||

Mandala : 20

Sukta : 141

Suktam :   2



यदद्याश्विनावहं हुवेय वाजसातये ।यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः ॥३॥
yadadyāśvināvahaṃ huveya vājasātaye |yatpṛtsu turvaṇe sanastacchreṣṭhamaśvinoravaḥ ||3||

Mandala : 20

Sukta : 141

Suktam :   3



आ नूनं यातमश्विनेमा हव्यानि वां हिता ।इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥४॥
ā nūnaṃ yātamaśvinemā havyāni vāṃ hitā |ime somāso adhi turvaśe yadāvime kaṇveṣu vāmatha ||4||

Mandala : 20

Sukta : 141

Suktam :   4



यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥५॥
yan nāsatyā parāke arvāke asti bheṣajam |tena nūnaṃ vimadāya pracetasā chardirvatsāya yacchatam ||5||

Mandala : 20

Sukta : 141

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In