| |
|

This overlay will guide you through the buttons:

अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१॥
प्र देव्या साकम् वाचा अहम् अश्विनोः ।व्यावर् देव्याः मतिम् वि रातिम् मर्त्येभ्यः ॥१॥
pra devyā sākam vācā aham aśvinoḥ .vyāvar devyāḥ matim vi rātim martyebhyaḥ ..1..

प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥२॥
प्र बोधय उषः अश्विना प्र देवि सूनृते महि ।प्र यज्ञ-होतर् अनुषक् प्र मदाय श्रवः बृहत्॥२॥
pra bodhaya uṣaḥ aśvinā pra devi sūnṛte mahi .pra yajña-hotar anuṣak pra madāya śravaḥ bṛhat..2..

यदुषो यासि भानुना सं सूर्येण रोचसे ।आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥३॥
यदुषः यासि भानुना सम् सूर्येण रोचसे ।आ ह अयम् अश्विनोः रथः वर्तिः याति नृ-पाय्यम् ॥३॥
yaduṣaḥ yāsi bhānunā sam sūryeṇa rocase .ā ha ayam aśvinoḥ rathaḥ vartiḥ yāti nṛ-pāyyam ..3..

यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥४॥
यदा अपीतासः अंशवः गावः न दुह्रे ऊधभिः ।यत् वा वाणीः अनुषत प्र देवयन्तः अश्विना ॥४॥
yadā apītāsaḥ aṃśavaḥ gāvaḥ na duhre ūdhabhiḥ .yat vā vāṇīḥ anuṣata pra devayantaḥ aśvinā ..4..

प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।प्र दक्षाय प्रचेतसा ॥५॥
प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।प्र दक्षाय प्रचेतसा ॥५॥
pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe .pra dakṣāya pracetasā ..5..

यन् नूनं धीभिरश्विना पितुर्योना निषीदथः ।यद्वा सुम्नेभिरुक्थ्या ॥६॥
यत् नूनम् धीभिः अश्विना पितुः योना निषीदथः ।यत् वा सुम्नेभिः उक्थ्या ॥६॥
yat nūnam dhībhiḥ aśvinā pituḥ yonā niṣīdathaḥ .yat vā sumnebhiḥ ukthyā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In