| |
|

This overlay will guide you through the buttons:

अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१॥
abhutsyu pra devyā sākaṃ vācāhamaśvinoḥ .vyāvardevyā matiṃ vi rātiṃ martyebhyaḥ ..1..

प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥२॥
pra bodhayoṣo aśvinā pra devi sūnṛte mahi .pra yajñahotarānuṣakpra madāya śravo bṛhat..2..

यदुषो यासि भानुना सं सूर्येण रोचसे ।आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥३॥
yaduṣo yāsi bhānunā saṃ sūryeṇa rocase .ā hāyamaśvino ratho vartiryāti nṛpāyyam ..3..

यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥४॥
yadāpītāso aṃśavo gāvo na duhra ūdhabhiḥ .yadvā vāṇīranuṣata pra devayanto aśvinā ..4..

प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।प्र दक्षाय प्रचेतसा ॥५॥
pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe .pra dakṣāya pracetasā ..5..

यन् नूनं धीभिरश्विना पितुर्योना निषीदथः ।यद्वा सुम्नेभिरुक्थ्या ॥६॥
yan nūnaṃ dhībhiraśvinā pituryonā niṣīdathaḥ .yadvā sumnebhirukthyā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In