| |
|

This overlay will guide you through the buttons:

तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥
taṃ vāṃ rathaṃ vayamadyā huvema pṛthujrayamaśvinā saṃgatiṃ goḥ .yaḥ sūryāṃ vahati vandhurāyurgirvāhasaṃ purutamaṃ vasūyum ..1..

युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥
yuvaṃ śriyamaśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ .yuvorvapurabhi pṛkṣaḥ sacante vahanti yatkakuhāso rathe vām ..2..

को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्॥३॥
ko vāmadyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ .ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat..3..

हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam .pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya ..4..

आ नो यातं दिवो अच्छ पृथिव्या हिरण्ययेन सुवृता रथेन ।मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
ā no yātaṃ divo accha pṛthivyā hiraṇyayena suvṛtā rathena .mā vāmanye ni yaman devayantaḥ saṃ yaddade nābhiḥ pūrvyā vām ..5..

नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥६॥
nū no rayiṃ puruvīraṃ bṛhantaṃ dasrā mimāthāmubhayeṣvasme .naro yadvāmaśvinā stomamāvantsadhastutimājamīlhāso agman ..6..

इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्॥७॥
iheha yadvāṃ samanā papṛkṣe seyamasme sumatirvājaratnā .uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik..7..

मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् ।क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥८॥
madhumatīroṣadhīrdyāva āpo madhuman no bhavatvantarikṣam .kṣetrasya patirmadhumān no astvariṣyanto anvenaṃ carema ..8..

पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥९॥
panāyyaṃ tadaśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ .sahasraṃ śaṃsā uta ye gaviṣṭau sarvāmittāmupa yātā pibadhyai ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In