Atharva Veda

Mandala 143

Sukta 143


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥
taṃ vāṃ rathaṃ vayamadyā huvema pṛthujrayamaśvinā saṃgatiṃ goḥ |yaḥ sūryāṃ vahati vandhurāyurgirvāhasaṃ purutamaṃ vasūyum ||1||

Mandala : 20

Sukta : 143

Suktam :   1



युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥
yuvaṃ śriyamaśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ |yuvorvapurabhi pṛkṣaḥ sacante vahanti yatkakuhāso rathe vām ||2||

Mandala : 20

Sukta : 143

Suktam :   2



को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्॥३॥
ko vāmadyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ |ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat||3||

Mandala : 20

Sukta : 143

Suktam :   3



हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam |pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya ||4||

Mandala : 20

Sukta : 143

Suktam :   4



आ नो यातं दिवो अच्छ पृथिव्या हिरण्ययेन सुवृता रथेन ।मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
ā no yātaṃ divo accha pṛthivyā hiraṇyayena suvṛtā rathena |mā vāmanye ni yaman devayantaḥ saṃ yaddade nābhiḥ pūrvyā vām ||5||

Mandala : 20

Sukta : 143

Suktam :   5



नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥६॥
nū no rayiṃ puruvīraṃ bṛhantaṃ dasrā mimāthāmubhayeṣvasme |naro yadvāmaśvinā stomamāvantsadhastutimājamīlhāso agman ||6||

Mandala : 20

Sukta : 143

Suktam :   6



इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्॥७॥
iheha yadvāṃ samanā papṛkṣe seyamasme sumatirvājaratnā |uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik||7||

Mandala : 20

Sukta : 143

Suktam :   7



मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् ।क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥८॥
madhumatīroṣadhīrdyāva āpo madhuman no bhavatvantarikṣam |kṣetrasya patirmadhumān no astvariṣyanto anvenaṃ carema ||8||

Mandala : 20

Sukta : 143

Suktam :   8



पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥९॥
panāyyaṃ tadaśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ |sahasraṃ śaṃsā uta ye gaviṣṭau sarvāmittāmupa yātā pibadhyai ||9||

Mandala : 20

Sukta : 143

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In