| |
|

This overlay will guide you through the buttons:

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥
udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ .giribhrajo normayo madanto bṛhaspatimabhyarkā anāvan ..1..

सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥२॥
saṃ gobhiraṅgiraso nakṣamāṇo bhaga ivedaryamaṇaṃ nināya .jane mitro na dampatī anakti bṛhaspate vājayāśūṃrivājau ..2..

साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥
sādhvaryā atithinīriṣirā spārhāḥ suvarṇā anavadyarūpāḥ .bṛhaspatiḥ parvatebhyo vitūryā nirgā ūpe yavamiva sthivibhyaḥ ..3..

आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः ।बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥
āpruṣāyan madhunā ṛtasya yonimavakṣipann arka ulkāmiva dyoḥ .bṛhaspatiruddharann aśmano gā bhūmyā udneva vi tvacaṃ bibheda ..4..

अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत्।बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥
apa jyotiṣā tamo antarikṣadudnaḥ śīpālamiva vāta ājat.bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakra ā gāḥ ..5..

यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥६॥
yadā valasya pīyato jasuṃ bhedbṛhaspatiragnitapobhirarkaiḥ .dadbhirna jihvā pariviṣṭamādadāvirnidhīṃrakṛṇodusriyāṇām ..6..

बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्।आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्॥७॥
bṛhaspatiramata hi tyadāsāṃ nāma svarīṇāṃ sadane guhā yat.āṇḍeva bhitvā śakunasya garbhamudusriyāḥ parvatasya tmanājat..7..

अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥
aśnāpinaddhaṃ madhu paryapaśyan matsyaṃ na dīna udani kṣiyantam .niṣṭajjabhāra camasaṃ na vṛkṣādbṛhaspatirviraveṇā vikṛtya ..8..

सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥
soṣāmavindatsa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi .bṛhaspatirgovapuṣo valasya nirmajjānaṃ na parvaṇo jabhāra ..9..

हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥
himeva parṇā muṣitā vanāni bṛhaspatinākṛpayadvalo gāḥ .anānukṛtyamapunaścakāra yātsūryāmāsā mitha uccarātaḥ ..10..

अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥
abhi śyāvaṃ na kṛśanebhiraśvaṃ nakṣatrebhiḥ pitaro dyāmapiṃśan .rātryāṃ tamo adadhurjyotirahan bṛhaspatirbhinadadriṃ vidadgāḥ ..11..

इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्॥१२॥
idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti .bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhirno vayo dhāt..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In