Atharva Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥
udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ |giribhrajo normayo madanto bṛhaspatimabhyarkā anāvan ||1||

Mandala : 20

Sukta : 16

Suktam :   1



सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥२॥
saṃ gobhiraṅgiraso nakṣamāṇo bhaga ivedaryamaṇaṃ nināya |jane mitro na dampatī anakti bṛhaspate vājayāśūṃrivājau ||2||

Mandala : 20

Sukta : 16

Suktam :   2



साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥
sādhvaryā atithinīriṣirā spārhāḥ suvarṇā anavadyarūpāḥ |bṛhaspatiḥ parvatebhyo vitūryā nirgā ūpe yavamiva sthivibhyaḥ ||3||

Mandala : 20

Sukta : 16

Suktam :   3



आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः ।बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥
āpruṣāyan madhunā ṛtasya yonimavakṣipann arka ulkāmiva dyoḥ |bṛhaspatiruddharann aśmano gā bhūmyā udneva vi tvacaṃ bibheda ||4||

Mandala : 20

Sukta : 16

Suktam :   4



अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत्।बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥
apa jyotiṣā tamo antarikṣadudnaḥ śīpālamiva vāta ājat|bṛhaspatiranumṛśyā valasyābhramiva vāta ā cakra ā gāḥ ||5||

Mandala : 20

Sukta : 16

Suktam :   5



यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥६॥
yadā valasya pīyato jasuṃ bhedbṛhaspatiragnitapobhirarkaiḥ |dadbhirna jihvā pariviṣṭamādadāvirnidhīṃrakṛṇodusriyāṇām ||6||

Mandala : 20

Sukta : 16

Suktam :   6



बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्।आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्॥७॥
bṛhaspatiramata hi tyadāsāṃ nāma svarīṇāṃ sadane guhā yat|āṇḍeva bhitvā śakunasya garbhamudusriyāḥ parvatasya tmanājat||7||

Mandala : 20

Sukta : 16

Suktam :   7



अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥
aśnāpinaddhaṃ madhu paryapaśyan matsyaṃ na dīna udani kṣiyantam |niṣṭajjabhāra camasaṃ na vṛkṣādbṛhaspatirviraveṇā vikṛtya ||8||

Mandala : 20

Sukta : 16

Suktam :   8



सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥
soṣāmavindatsa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi |bṛhaspatirgovapuṣo valasya nirmajjānaṃ na parvaṇo jabhāra ||9||

Mandala : 20

Sukta : 16

Suktam :   9



हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥
himeva parṇā muṣitā vanāni bṛhaspatinākṛpayadvalo gāḥ |anānukṛtyamapunaścakāra yātsūryāmāsā mitha uccarātaḥ ||10||

Mandala : 20

Sukta : 16

Suktam :   10



अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥
abhi śyāvaṃ na kṛśanebhiraśvaṃ nakṣatrebhiḥ pitaro dyāmapiṃśan |rātryāṃ tamo adadhurjyotirahan bṛhaspatirbhinadadriṃ vidadgāḥ ||11||

Mandala : 20

Sukta : 16

Suktam :   11



इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्॥१२॥
idamakarma namo abhriyāya yaḥ pūrvīranvānonavīti |bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhirno vayo dhāt||12||

Mandala : 20

Sukta : 16

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In