Atharva Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥१॥
acchā ma indraṃ matayaḥ svarvidaḥ sadhrīcīrviśvā uśatīranūṣata |pari ṣvajante janayo yathā patiṃ maryaṃ na śundhyuṃ maghavānamūtaye ||1||

Mandala : 20

Sukta : 17

Suktam :   1



न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥२॥
na ghā tvadrigapa veti me manastve itkāmaṃ puruhūta śiśraya |rājeva dasma ni ṣado'dhi barhiṣyasmintsu some'vapānamastu te ||2||

Mandala : 20

Sukta : 17

Suktam :   2



विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥३॥
viṣūvṛdindro amuteruta kṣudhaḥ sa idrāyo maghavā vasva īśate |tasyedime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ ||3||

Mandala : 20

Sukta : 17

Suktam :   3



वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः ।प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥४॥
vayo na vṛkṣaṃ supalāśamāsadantsomāsa indraṃ mandinaścamūṣadaḥ |praiṣāmanīkaṃ śavasā davidyutadvidatsvarmanave jyotirāryam ||4||

Mandala : 20

Sukta : 17

Suktam :   4



कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत्।न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥५॥
kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat|na tatte anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ ||5||

Mandala : 20

Sukta : 17

Suktam :   5



विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥
viśaṃviśaṃ maghavā paryaśāyata janānāṃ dhenā avacākaśadvṛṣā |yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ||6||

Mandala : 20

Sukta : 17

Suktam :   6



आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् ।वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥७॥
āpo na sindhumabhi yatsamakṣarantsomāsa indraṃ kulyā iva hradam |vardhanti viprā maho asya sādane yavaṃ na vṛṣṭirdivyena dānunā ||7||

Mandala : 20

Sukta : 17

Suktam :   7



वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः ।स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥८॥
vṛṣā na kruddhaḥ patayadrajaḥsvā yo aryapatnīrakṛṇodimā apaḥ |sa sunvate maghavā jīradānave'vindajjyotirmanave haviṣmate ||8||

Mandala : 20

Sukta : 17

Suktam :   8



उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्।वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः ॥९॥
ujjāyatāṃ paraśu jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat|vi rocatāmaruṣo bhānunā śuciḥ svarna śukraṃ śuśucīta satpatiḥ ||9||

Mandala : 20

Sukta : 17

Suktam :   9



गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
gobhiṣṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśvām |vayaṃ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ||10||

Mandala : 20

Sukta : 17

Suktam :   10



बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥
bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ |indraḥ purastāduta madhyato naḥ sakhā sakhibhyaḥ varivaḥ kṛṇotu ||11||

Mandala : 20

Sukta : 17

Suktam :   11



बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१२॥
bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya |dhattaṃ rayiṃ stuvate kīraye cidyūyaṃ pāta svastibhiḥ sadā naḥ ||12||

Mandala : 20

Sukta : 17

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In