| |
|

This overlay will guide you through the buttons:

वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।कण्वा उक्थेभिर्जरन्ते ॥१॥
वयम् उ त्वा तदितर्थाः इन्द्र त्वायन्तः सखायः ।कण्वाः उक्थेभिः जरन्ते ॥१॥
vayam u tvā taditarthāḥ indra tvāyantaḥ sakhāyaḥ .kaṇvāḥ ukthebhiḥ jarante ..1..

न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ ।तवेदु स्तोमं चिकेत ॥२॥
न घेमन्यदा पपन वज्रिन् अपसः नविष्टौ ।तव इदु स्तोमम् चिकेत ॥२॥
na ghemanyadā papana vajrin apasaḥ naviṣṭau .tava idu stomam ciketa ..2..

इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।यन्ति प्रमादमतन्द्राः ॥३॥
इच्छन्ति देवाः सुन्वन्तम् न स्वप्नाय स्पृहयन्ति ।यन्ति प्रमादम् अतन्द्राः ॥३॥
icchanti devāḥ sunvantam na svapnāya spṛhayanti .yanti pramādam atandrāḥ ..3..

वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।विद्धि त्वस्य नो वसो ॥४॥
वयम् इन्द्र त्वायवः अभि प्र नोनुमः वृषन् ।विद्धि त्वस्य नः वसो ॥४॥
vayam indra tvāyavaḥ abhi pra nonumaḥ vṛṣan .viddhi tvasya naḥ vaso ..4..

मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने ।त्वे अपि क्रतुर्मम ॥५॥
मा नः निदे च वक्तवे अर्यः रन्धीः अराव्ने ।त्वे अपि क्रतुः मम ॥५॥
mā naḥ nide ca vaktave aryaḥ randhīḥ arāvne .tve api kratuḥ mama ..5..

त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।त्वया प्रति ब्रुवे युजा ॥६॥
त्वम् वर्मा असि सप्रथः पुरस् योधः च वृत्रहन् ।त्वया प्रति ब्रुवे युजा ॥६॥
tvam varmā asi saprathaḥ puras yodhaḥ ca vṛtrahan .tvayā prati bruve yujā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In