| |
|

This overlay will guide you through the buttons:

वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।कण्वा उक्थेभिर्जरन्ते ॥१॥
vayamu tvā taditarthā indra tvāyantaḥ sakhāyaḥ .kaṇvā ukthebhirjarante ..1..

न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ ।तवेदु स्तोमं चिकेत ॥२॥
na ghemanyadā papana vajrinn apaso naviṣṭau .tavedu stomaṃ ciketa ..2..

इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।यन्ति प्रमादमतन्द्राः ॥३॥
icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti .yanti pramādamatandrāḥ ..3..

वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।विद्धि त्वस्य नो वसो ॥४॥
vayamindra tvāyavo'bhi pra ṇonumo vṛṣan .viddhi tvasya no vaso ..4..

मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने ।त्वे अपि क्रतुर्मम ॥५॥
mā no nide ca vaktave'ryo randhīrarāvne .tve api kraturmama ..5..

त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।त्वया प्रति ब्रुवे युजा ॥६॥
tvaṃ varmāsi saprathaḥ puroyodhaśca vṛtrahan .tvayā prati bruve yujā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In