| |
|

This overlay will guide you through the buttons:

वार्त्रहत्याय शवसे पृतनाषाह्याय च ।इन्द्र त्वा वर्तयामसि ॥१॥
vārtrahatyāya śavase pṛtanāṣāhyāya ca .indra tvā vartayāmasi ..1..

अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।इन्द्र कृण्वन्तु वाघतः ॥२॥
arvācīnaṃ su te mana uta cakṣuḥ śatakrato .indra kṛṇvantu vāghataḥ ..2..

नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।इन्द्राभिमातिषाह्ये ॥३॥
nāmāni te śatakrato viśvābhirgīrbhirīmahe .indrābhimātiṣāhye ..3..

पुरुष्टुतस्य धामभिः शतेन महयामसि ।इन्द्रस्य चर्षणीधृतः ॥४॥
puruṣṭutasya dhāmabhiḥ śatena mahayāmasi .indrasya carṣaṇīdhṛtaḥ ..4..

इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।भरेषु वाजसातये ॥५॥
indraṃ vṛtrāya hantave puruhūtamupa bruve .bhareṣu vājasātaye ..5..

वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।इन्द्र वृत्राय हन्तवे ॥६॥
vājeṣu sāsahirbhava tvāmīmahe śatakrato .indra vṛtrāya hantave ..6..

द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।इन्द्र साक्ष्वाभिमातिषु ॥७॥
dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca .indra sākṣvābhimātiṣu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In