Atharva Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

वार्त्रहत्याय शवसे पृतनाषाह्याय च ।इन्द्र त्वा वर्तयामसि ॥१॥
vārtrahatyāya śavase pṛtanāṣāhyāya ca |indra tvā vartayāmasi ||1||

Mandala : 20

Sukta : 19

Suktam :   1



अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।इन्द्र कृण्वन्तु वाघतः ॥२॥
arvācīnaṃ su te mana uta cakṣuḥ śatakrato |indra kṛṇvantu vāghataḥ ||2||

Mandala : 20

Sukta : 19

Suktam :   2



नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।इन्द्राभिमातिषाह्ये ॥३॥
nāmāni te śatakrato viśvābhirgīrbhirīmahe |indrābhimātiṣāhye ||3||

Mandala : 20

Sukta : 19

Suktam :   3



पुरुष्टुतस्य धामभिः शतेन महयामसि ।इन्द्रस्य चर्षणीधृतः ॥४॥
puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |indrasya carṣaṇīdhṛtaḥ ||4||

Mandala : 20

Sukta : 19

Suktam :   4



इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।भरेषु वाजसातये ॥५॥
indraṃ vṛtrāya hantave puruhūtamupa bruve |bhareṣu vājasātaye ||5||

Mandala : 20

Sukta : 19

Suktam :   5



वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।इन्द्र वृत्राय हन्तवे ॥६॥
vājeṣu sāsahirbhava tvāmīmahe śatakrato |indra vṛtrāya hantave ||6||

Mandala : 20

Sukta : 19

Suktam :   6



द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।इन्द्र साक्ष्वाभिमातिषु ॥७॥
dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca |indra sākṣvābhimātiṣu ||7||

Mandala : 20

Sukta : 19

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In