| |
|

This overlay will guide you through the buttons:

मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु ॥१॥
मरुतः पोत्रात् सुष्टुभः सु अर्कात् ऋतुना सोमम् पिबन्तु ॥१॥
marutaḥ potrāt suṣṭubhaḥ su arkāt ṛtunā somam pibantu ..1..

अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥२॥
अग्निः आग्नीध्रात् सुष्टुभः सु अर्कात् ऋतुना सोमम् पिबतु ॥२॥
agniḥ āgnīdhrāt suṣṭubhaḥ su arkāt ṛtunā somam pibatu ..2..

इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥३॥
इन्द्रः ब्रह्मा ब्राह्मणात् सुष्टुभः सु अर्कात् ऋतुना सोमम् पिबतु ॥३॥
indraḥ brahmā brāhmaṇāt suṣṭubhaḥ su arkāt ṛtunā somam pibatu ..3..

देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥४॥
देवः द्रविणः-दाः पोत्रात् सुष्टुभः सु अर्कात् ऋतुना सोमम् पिबतु ॥४॥
devaḥ draviṇaḥ-dāḥ potrāt suṣṭubhaḥ su arkāt ṛtunā somam pibatu ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In