Atharva Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।इन्द्र सोमं शतक्रतो ॥१॥
śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāgṛvim |indra somaṃ śatakrato ||1||

Mandala : 20

Sukta : 20

Suktam :   1



इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।इन्द्र तानि त आ वृणे ॥२॥
indriyāṇi śatakrato yā te janeṣu pañcasu |indra tāni ta ā vṛṇe ||2||

Mandala : 20

Sukta : 20

Suktam :   2



अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।उत्ते शुष्मं तिरामसि ॥३॥
agann indra śravo bṛhaddyumnaṃ dadhiṣva duṣṭaram |utte śuṣmaṃ tirāmasi ||3||

Mandala : 20

Sukta : 20

Suktam :   3



अर्वावतो न आ गह्यथो शक्र परावतः ।उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥४॥
arvāvato na ā gahyatho śakra parāvataḥ |u loko yaste adriva indreha tata ā gahi ||4||

Mandala : 20

Sukta : 20

Suktam :   4



इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्।स हि स्थिरो विचर्षणिः ॥५॥
indro aṅgaṃ mahadbhayamabhi ṣadapa cucyavat|sa hi sthiro vicarṣaṇiḥ ||5||

Mandala : 20

Sukta : 20

Suktam :   5



इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।भद्रं भवाति नः पुरः ॥६॥
indraśca mṛlayāti no na naḥ paścādaghaṃ naśat|bhadraṃ bhavāti naḥ puraḥ ||6||

Mandala : 20

Sukta : 20

Suktam :   6



इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।जेता शत्रून् विचर्षणिः ॥७॥
indra āśābhyaspari sarvābhyo abhayaṃ karat|jetā śatrūn vicarṣaṇiḥ ||7||

Mandala : 20

Sukta : 20

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In