| |
|

This overlay will guide you through the buttons:

शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।इन्द्र सोमं शतक्रतो ॥१॥
śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāgṛvim .indra somaṃ śatakrato ..1..

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।इन्द्र तानि त आ वृणे ॥२॥
indriyāṇi śatakrato yā te janeṣu pañcasu .indra tāni ta ā vṛṇe ..2..

अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।उत्ते शुष्मं तिरामसि ॥३॥
agann indra śravo bṛhaddyumnaṃ dadhiṣva duṣṭaram .utte śuṣmaṃ tirāmasi ..3..

अर्वावतो न आ गह्यथो शक्र परावतः ।उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥४॥
arvāvato na ā gahyatho śakra parāvataḥ .u loko yaste adriva indreha tata ā gahi ..4..

इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्।स हि स्थिरो विचर्षणिः ॥५॥
indro aṅgaṃ mahadbhayamabhi ṣadapa cucyavat.sa hi sthiro vicarṣaṇiḥ ..5..

इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।भद्रं भवाति नः पुरः ॥६॥
indraśca mṛlayāti no na naḥ paścādaghaṃ naśat.bhadraṃ bhavāti naḥ puraḥ ..6..

इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।जेता शत्रून् विचर्षणिः ॥७॥
indra āśābhyaspari sarvābhyo abhayaṃ karat.jetā śatrūn vicarṣaṇiḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In