| |
|

This overlay will guide you through the buttons:

अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।तृम्पा व्यश्नुही मदम् ॥१॥
अभि त्वा वृषभ सुते सुतम् सृजामि पीतये ।तृम्पा व्यश्नुही मदम् ॥१॥
abhi tvā vṛṣabha sute sutam sṛjāmi pītaye .tṛmpā vyaśnuhī madam ..1..

मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।माकीं ब्रह्मद्विषो वनः ॥२॥
मा त्वा मूराः अविष्यवः मा उपहस्वानः आ दभन् ।माकीम् ब्रह्म-द्विषः वनः ॥२॥
mā tvā mūrāḥ aviṣyavaḥ mā upahasvānaḥ ā dabhan .mākīm brahma-dviṣaḥ vanaḥ ..2..

इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।सरो गौरो यथा पिब ॥३॥
इह त्वा गो-परीणसा महे मन्दन्तु राधसे ।सरः गौरः यथा पिब ॥३॥
iha tvā go-parīṇasā mahe mandantu rādhase .saraḥ gauraḥ yathā piba ..3..

अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।सूनुं सत्यस्य सत्पतिम् ॥४॥
अभि प्र गो-पतिम् गिरा इन्द्रम् अर्च यथा विदे ।सूनुम् सत्यस्य सत्-पतिम् ॥४॥
abhi pra go-patim girā indram arca yathā vide .sūnum satyasya sat-patim ..4..

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।यत्राभि संनवामहे ॥५॥
आ हरयः ससृज्रिरे अरुषीः अधि बर्हिषि ।यत्र अभि संनवामहे ॥५॥
ā harayaḥ sasṛjrire aruṣīḥ adhi barhiṣi .yatra abhi saṃnavāmahe ..5..

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।यत्सीमुपह्वरे विदत्॥६॥
इन्द्राय गावः आशिरम् दुदुह्रे वज्रिणे मधु ।यत् सीम् उपह्वरे विदत्॥६॥
indrāya gāvaḥ āśiram duduhre vajriṇe madhu .yat sīm upahvare vidat..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In