| |
|

This overlay will guide you through the buttons:

अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।तृम्पा व्यश्नुही मदम् ॥१॥
abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye .tṛmpā vyaśnuhī madam ..1..

मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।माकीं ब्रह्मद्विषो वनः ॥२॥
mā tvā mūrā aviṣyavo mopahasvāna ā dabhan .mākīṃ brahmadviṣo vanaḥ ..2..

इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।सरो गौरो यथा पिब ॥३॥
iha tvā goparīṇasā mahe mandantu rādhase .saro gauro yathā piba ..3..

अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।सूनुं सत्यस्य सत्पतिम् ॥४॥
abhi pra gopatiṃ girendramarca yathā vide .sūnuṃ satyasya satpatim ..4..

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।यत्राभि संनवामहे ॥५॥
ā harayaḥ sasṛjrire'ruṣīradhi barhiṣi .yatrābhi saṃnavāmahe ..5..

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।यत्सीमुपह्वरे विदत्॥६॥
indrāya gāva āśiraṃ duduhre vajriṇe madhu .yatsīmupahvare vidat..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In