| |
|

This overlay will guide you through the buttons:

आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।हरिभ्यां याह्यद्रिवः ॥१॥
आ तु नः इन्द्र मद्र्यक् हुवानः सोम-पीतये ।हरिभ्याम् याहि अद्रिवस् ॥१॥
ā tu naḥ indra madryak huvānaḥ soma-pītaye .haribhyām yāhi adrivas ..1..

सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्।अयुज्रन् प्रातरद्रयः ॥२॥
सत्तः होता नः ऋत्वियः तिस्तिरे बर्हिः आनुषक्।अयुज्रन् प्रातर् अद्रयः ॥२॥
sattaḥ hotā naḥ ṛtviyaḥ tistire barhiḥ ānuṣak.ayujran prātar adrayaḥ ..2..

इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।वीहि शूर पुरोलाशम् ॥३॥
इमा ब्रह्म ब्रह्म-वाहः क्रियन्ते आ बर्हिः सीद ।वीहि शूर पुरोलाशम् ॥३॥
imā brahma brahma-vāhaḥ kriyante ā barhiḥ sīda .vīhi śūra purolāśam ..3..

रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।उक्थेष्विन्द्र गिर्वणः ॥४॥
रारन्धि सवनेषु नः एषु स्तोमेषु वृत्रहन् ।उक्थेषु इन्द्र गिर्वणः ॥४॥
rārandhi savaneṣu naḥ eṣu stomeṣu vṛtrahan .uktheṣu indra girvaṇaḥ ..4..

मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।इन्द्रं वत्सं न मातरः ॥५॥
मतयः सोम-पाम् उरुम् रिहन्ति शवसस्पतिम् ।इन्द्रम् वत्सम् न मातरः ॥५॥
matayaḥ soma-pām urum rihanti śavasaspatim .indram vatsam na mātaraḥ ..5..

स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।न स्तोतारं निदे करः ॥६॥
स मन्दस्व हि अन्धसः राधसे तन्वा महे ।न स्तोतारम् निदे करः ॥६॥
sa mandasva hi andhasaḥ rādhase tanvā mahe .na stotāram nide karaḥ ..6..

वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।उत त्वमस्मयुर्वसो ॥७॥
वयम् इन्द्र त्वायवः हविष्मन्तः जरामहे ।उत त्वम् अस्मयुः वसो ॥७॥
vayam indra tvāyavaḥ haviṣmantaḥ jarāmahe .uta tvam asmayuḥ vaso ..7..

मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।इन्द्र स्वधावो मत्स्वेह ॥८॥
मा आरे अस्मत् वि मुमुचः हरि-प्रिया अर्वाङ् आहि ।इन्द्र स्वधावस् मत्स्व इह ॥८॥
mā āre asmat vi mumucaḥ hari-priyā arvāṅ āhi .indra svadhāvas matsva iha ..8..

अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।घृतस्नू बर्हिरासदे ॥९॥
अर्वाञ्चम् त्वा सुखे रथे वहताम् इन्द्र केशिना ।घृत-स्नू बर्हिः-आसदे ॥९॥
arvāñcam tvā sukhe rathe vahatām indra keśinā .ghṛta-snū barhiḥ-āsade ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In