| |
|

This overlay will guide you through the buttons:

आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।हरिभ्यां याह्यद्रिवः ॥१॥
ā tū na indra madryagghuvānaḥ somapītaye .haribhyāṃ yāhyadrivaḥ ..1..

सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्।अयुज्रन् प्रातरद्रयः ॥२॥
satto hotā na ṛtviyastistire barhirānuṣak.ayujran prātaradrayaḥ ..2..

इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।वीहि शूर पुरोलाशम् ॥३॥
imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda .vīhi śūra purolāśam ..3..

रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।उक्थेष्विन्द्र गिर्वणः ॥४॥
rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan .uktheṣvindra girvaṇaḥ ..4..

मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।इन्द्रं वत्सं न मातरः ॥५॥
matayaḥ somapāmuruṃ rihanti śavasaspatim .indraṃ vatsaṃ na mātaraḥ ..5..

स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।न स्तोतारं निदे करः ॥६॥
sa mandasvā hyandhaso rādhase tanvā mahe .na stotāraṃ nide karaḥ ..6..

वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।उत त्वमस्मयुर्वसो ॥७॥
vayamindra tvāyavo haviṣmanto jarāmahe .uta tvamasmayurvaso ..7..

मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।इन्द्र स्वधावो मत्स्वेह ॥८॥
māre asmadvi mumuco haripriyārvāṅyāhi .indra svadhāvo matsveha ..8..

अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।घृतस्नू बर्हिरासदे ॥९॥
arvāñcaṃ tvā sukhe rathe vahatāmindra keśinā .ghṛtasnū barhirāsade ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In