| |
|

This overlay will guide you through the buttons:

उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।हरिभ्यां यस्ते अस्मयुः ॥१॥
उप नः सुतमाः गहि सोमम् इन्द्र गवाशिरम् ।हरिभ्याम् यः ते अस्मयुः ॥१॥
upa naḥ sutamāḥ gahi somam indra gavāśiram .haribhyām yaḥ te asmayuḥ ..1..

तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।कुविन् न्वस्य तृप्णवः ॥२॥
तम् इन्द्र मदमा गहि ग्रावभिः सुतम् ।कुविद् नु अस्य तृप्णवः ॥२॥
tam indra madamā gahi grāvabhiḥ sutam .kuvid nu asya tṛpṇavaḥ ..2..

इन्द्रमित्था गिरो ममाछागुरिषिता इतः ।आवृते सोमपीतये ॥३॥
इन्द्रम् इत्था गिरः मम अछा अगुः इषिताः इतस् ।आवृते सोम-पीतये ॥३॥
indram itthā giraḥ mama achā aguḥ iṣitāḥ itas .āvṛte soma-pītaye ..3..

इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।उक्थेभिः कुविदागमत्॥४॥
इन्द्रम् सोमस्य पीतये स्तोमैः इह हवामहे ।उक्थेभिः कुविद् आगमत्॥४॥
indram somasya pītaye stomaiḥ iha havāmahe .ukthebhiḥ kuvid āgamat..4..

इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।जठरे वाजिनीवसो ॥५॥
इन्द्र सोमाः सुताः इमे तान् दधिष्व शतक्रतो ।जठरे वाजिनीवसो ॥५॥
indra somāḥ sutāḥ ime tān dadhiṣva śatakrato .jaṭhare vājinīvaso ..5..

विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।अधा ते सुम्नमीमहे ॥६॥
विद्म हि त्वा धनंजयम् वाजेषु दधृषम् कवे ।अधा ते सुम्नमीमहे ॥६॥
vidma hi tvā dhanaṃjayam vājeṣu dadhṛṣam kave .adhā te sumnamīmahe ..6..

इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।आगत्या वृषभिः सुतम् ॥७॥
इमम् इन्द्र गवाशिरम् यव-आशिरम् च नः पिब ।आगत्या वृषभिः सुतम् ॥७॥
imam indra gavāśiram yava-āśiram ca naḥ piba .āgatyā vṛṣabhiḥ sutam ..7..

तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।एष रारन्तु ते हृदि ॥८॥
तुभ्य इद् इन्द्र स्वे ओक्ये सोमम् चोदामि पीतये ।एष रारन्तु ते हृदि ॥८॥
tubhya id indra sve okye somam codāmi pītaye .eṣa rārantu te hṛdi ..8..

त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।कुशिकासो अवस्यवः ॥९॥
त्वाम् सुतस्य पीतये प्रत्नम् इन्द्र हवामहे ।कुशिकासः अवस्यवः ॥९॥
tvām sutasya pītaye pratnam indra havāmahe .kuśikāsaḥ avasyavaḥ ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In