| |
|

This overlay will guide you through the buttons:

उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।हरिभ्यां यस्ते अस्मयुः ॥१॥
upa naḥ sutamā gahi somamindra gavāśiram .haribhyāṃ yaste asmayuḥ ..1..

तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।कुविन् न्वस्य तृप्णवः ॥२॥
tamindra madamā gahi barhiṣṭhāṃ grāvabhiḥ sutam .kuvin nvasya tṛpṇavaḥ ..2..

इन्द्रमित्था गिरो ममाछागुरिषिता इतः ।आवृते सोमपीतये ॥३॥
indramitthā giro mamāchāguriṣitā itaḥ .āvṛte somapītaye ..3..

इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।उक्थेभिः कुविदागमत्॥४॥
indraṃ somasya pītaye stomairiha havāmahe .ukthebhiḥ kuvidāgamat..4..

इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।जठरे वाजिनीवसो ॥५॥
indra somāḥ sutā ime tān dadhiṣva śatakrato .jaṭhare vājinīvaso ..5..

विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।अधा ते सुम्नमीमहे ॥६॥
vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave .adhā te sumnamīmahe ..6..

इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।आगत्या वृषभिः सुतम् ॥७॥
imamindra gavāśiraṃ yavāśiraṃ ca naḥ piba .āgatyā vṛṣabhiḥ sutam ..7..

तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।एष रारन्तु ते हृदि ॥८॥
tubhyedindra sva okye somaṃ codāmi pītaye .eṣa rārantu te hṛdi ..8..

त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।कुशिकासो अवस्यवः ॥९॥
tvāṃ sutasya pītaye pratnamindra havāmahe .kuśikāso avasyavaḥ ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In