Atharva Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।हरिभ्यां यस्ते अस्मयुः ॥१॥
upa naḥ sutamā gahi somamindra gavāśiram |haribhyāṃ yaste asmayuḥ ||1||


तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।कुविन् न्वस्य तृप्णवः ॥२॥
tamindra madamā gahi barhiṣṭhāṃ grāvabhiḥ sutam |kuvin nvasya tṛpṇavaḥ ||2||


इन्द्रमित्था गिरो ममाछागुरिषिता इतः ।आवृते सोमपीतये ॥३॥
indramitthā giro mamāchāguriṣitā itaḥ |āvṛte somapītaye ||3||


इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।उक्थेभिः कुविदागमत्॥४॥
indraṃ somasya pītaye stomairiha havāmahe |ukthebhiḥ kuvidāgamat||4||


इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।जठरे वाजिनीवसो ॥५॥
indra somāḥ sutā ime tān dadhiṣva śatakrato |jaṭhare vājinīvaso ||5||


विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।अधा ते सुम्नमीमहे ॥६॥
vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave |adhā te sumnamīmahe ||6||


इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।आगत्या वृषभिः सुतम् ॥७॥
imamindra gavāśiraṃ yavāśiraṃ ca naḥ piba |āgatyā vṛṣabhiḥ sutam ||7||


तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।एष रारन्तु ते हृदि ॥८॥
tubhyedindra sva okye somaṃ codāmi pītaye |eṣa rārantu te hṛdi ||8||


त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।कुशिकासो अवस्यवः ॥९॥
tvāṃ sutasya pītaye pratnamindra havāmahe |kuśikāso avasyavaḥ ||9||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In