| |
|

This overlay will guide you through the buttons:

अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥
अश्वावति प्रथमः गोषु गच्छति सु प्रावीः इन्द्र मर्त्यः तव ऊतिभिः ।तम् इद् पृणक्षि वसुना भवीयसा सिन्धुम् आपः यथा अभितस् विचेतसः ॥१॥
aśvāvati prathamaḥ goṣu gacchati su prāvīḥ indra martyaḥ tava ūtibhiḥ .tam id pṛṇakṣi vasunā bhavīyasā sindhum āpaḥ yathā abhitas vicetasaḥ ..1..

आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥
आपः न देवीः उप यन्ति होत्रियमवः पश्यन्ति विततम् यथा रजः ।प्राचैस् देवासः प्र नयन्ति देवयुम् ब्रह्म-प्रियम् जोषयन्ते वराः इव ॥२॥
āpaḥ na devīḥ upa yanti hotriyamavaḥ paśyanti vitatam yathā rajaḥ .prācais devāsaḥ pra nayanti devayum brahma-priyam joṣayante varāḥ iva ..2..

अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥
अधि द्वयोः अदधाः उक्थ्यम् वचः यत-स्रुचा मिथुना या सपर्यतः ।अ संयत्तः व्रते ते क्षेति पुष्यति भद्रा शक्तिः यजमानाय सुन्वते ॥३॥
adhi dvayoḥ adadhāḥ ukthyam vacaḥ yata-srucā mithunā yā saparyataḥ .a saṃyattaḥ vrate te kṣeti puṣyati bhadrā śaktiḥ yajamānāya sunvate ..3..

आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥
आत् अङ्गिराः प्रथमम् दधिरे वयः इद्ध-अग्नयः शम्या ये सु कृत्यया ।सर्वम् पणेः समविन्दन्त भोजनम् अश्वावन्तम् गोमन्तम् आ पशुम् नरः ॥४॥
āt aṅgirāḥ prathamam dadhire vayaḥ iddha-agnayaḥ śamyā ye su kṛtyayā .sarvam paṇeḥ samavindanta bhojanam aśvāvantam gomantam ā paśum naraḥ ..4..

यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥
यज्ञैः अथर्वा प्रथमः पथः तते ततस् सूर्यः व्रत-पाः वेनः आजनि ।आ गाः आजत् उशना काव्यः सचा यमस्य जातम् अमृतम् यजामहे ॥५॥
yajñaiḥ atharvā prathamaḥ pathaḥ tate tatas sūryaḥ vrata-pāḥ venaḥ ājani .ā gāḥ ājat uśanā kāvyaḥ sacā yamasya jātam amṛtam yajāmahe ..5..

बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥
बर्हिः वा यत् सु अपत्याय वृज्यते अर्कः वा श्लोकम् आघोषते दिवि ।ग्रावा यत्र वदति करुः उक्थ्यः तस्य इद् इन्द्रः अभिपित्वेषु रण्यति ॥६॥
barhiḥ vā yat su apatyāya vṛjyate arkaḥ vā ślokam āghoṣate divi .grāvā yatra vadati karuḥ ukthyaḥ tasya id indraḥ abhipitveṣu raṇyati ..6..

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥७॥
प्र उग्राम् पीतिम् वृष्णे इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिः इह मादयस्व धीभिः विश्वाभिः शच्या गृणानः ॥७॥
pra ugrām pītim vṛṣṇe iyarmi satyām prayai sutasya haryaśva tubhyam .indra dhenābhiḥ iha mādayasva dhībhiḥ viśvābhiḥ śacyā gṛṇānaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In