Atharva Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥
aśvāvati prathamo goṣu gacchati suprāvīrindra martyastavotibhiḥ |tamitpṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ ||1||

Mandala : 20

Sukta : 25

Suktam :   1



आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥
āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṃ yathā rajaḥ |prācairdevāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva ||2||

Mandala : 20

Sukta : 25

Suktam :   2



अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥
adhi dvayoradadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ |asaṃyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate ||3||

Mandala : 20

Sukta : 25

Suktam :   3



आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥
ādaṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā |sarvaṃ paṇeḥ samavindanta bhojanamaśvāvantaṃ gomantamā paśuṃ naraḥ ||4||

Mandala : 20

Sukta : 25

Suktam :   4



यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥
yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapā vena ājani |ā gā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṃ yajāmahe ||5||

Mandala : 20

Sukta : 25

Suktam :   5



बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥
barhirvā yatsvapatyāya vṛjyate'rko vā ślokamāghoṣate divi |grāvā yatra vadati karurukthyastasyedindro abhipitveṣu raṇyati ||6||

Mandala : 20

Sukta : 25

Suktam :   6



प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥७॥
progrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasya haryaśva tubhyam |indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā gṛṇānaḥ ||7||

Mandala : 20

Sukta : 25

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In