| |
|

This overlay will guide you through the buttons:

अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥
aśvāvati prathamo goṣu gacchati suprāvīrindra martyastavotibhiḥ .tamitpṛṇakṣi vasunā bhavīyasā sindhumāpo yathābhito vicetasaḥ ..1..

आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥
āpo na devīrupa yanti hotriyamavaḥ paśyanti vitataṃ yathā rajaḥ .prācairdevāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva ..2..

अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥
adhi dvayoradadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ .asaṃyatto vrate te kṣeti puṣyati bhadrā śaktiryajamānāya sunvate ..3..

आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥
ādaṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā .sarvaṃ paṇeḥ samavindanta bhojanamaśvāvantaṃ gomantamā paśuṃ naraḥ ..4..

यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥
yajñairatharvā prathamaḥ pathastate tataḥ sūryo vratapā vena ājani .ā gā ājaduśanā kāvyaḥ sacā yamasya jātamamṛtaṃ yajāmahe ..5..

बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥
barhirvā yatsvapatyāya vṛjyate'rko vā ślokamāghoṣate divi .grāvā yatra vadati karurukthyastasyedindro abhipitveṣu raṇyati ..6..

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥७॥
progrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasya haryaśva tubhyam .indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā gṛṇānaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In