| |
|

This overlay will guide you through the buttons:

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥१॥
योगे योगे तवस्तरम् वाजे वाजे हवामहे ।सखायः इन्द्रमूतये ॥१॥
yoge yoge tavastaram vāje vāje havāmahe .sakhāyaḥ indramūtaye ..1..

आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।वाजेभिरुप नो हवम् ॥२॥
आ घा गमत् यदि श्रवत् सहस्रिणीभिः ऊतिभिः ।वाजेभिः उप नः हवम् ॥२॥
ā ghā gamat yadi śravat sahasriṇībhiḥ ūtibhiḥ .vājebhiḥ upa naḥ havam ..2..

अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।यं ते पूर्वं पिता हुवे ॥३॥
अनु प्रत्नस्य ओकसः हुवे तुविप्रतिम् नरम् ।यम् ते पूर्वम् पिता हुवे ॥३॥
anu pratnasya okasaḥ huve tuvipratim naram .yam te pūrvam pitā huve ..3..

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥४॥
युञ्जन्ति ब्रध्नम् अरुषम् चरन्तम् परि तस्थुषः ।रोचन्ते रोचना दिवि ॥४॥
yuñjanti bradhnam aruṣam carantam pari tasthuṣaḥ .rocante rocanā divi ..4..

युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥५॥
युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृ-वाहसा ॥५॥
yuñjanti asya kāmyā harī vipakṣasā rathe .śoṇā dhṛṣṇū nṛ-vāhasā ..5..

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥६॥
केतुम् कृण्वन् अ केतवे पेशः मर्याः अ पेशसे ।समुषद्भिः अजायथाः ॥६॥
ketum kṛṇvan a ketave peśaḥ maryāḥ a peśase .samuṣadbhiḥ ajāyathāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In