| |
|

This overlay will guide you through the buttons:

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥१॥
yogeyoge tavastaraṃ vājevāje havāmahe .sakhāya indramūtaye ..1..

आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।वाजेभिरुप नो हवम् ॥२॥
ā ghā gamadyadi śravatsahasriṇībhirūtibhiḥ .vājebhirupa no havam ..2..

अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।यं ते पूर्वं पिता हुवे ॥३॥
anu pratnasyaukaso huve tuvipratiṃ naram .yaṃ te pūrvaṃ pitā huve ..3..

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥४॥
yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ .rocante rocanā divi ..4..

युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥५॥
yuñjanti asya kāmyā harī vipakṣasā rathe .śoṇā dhṛṣṇū nṛvāhasā ..5..

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥६॥
ketuṃ kṛṇvann aketave peśo maryā apeśase .samuṣadbhirajāyathāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In