Atharva Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥१॥
yogeyoge tavastaraṃ vājevāje havāmahe |sakhāya indramūtaye ||1||

Mandala : 20

Sukta : 26

Suktam :   1



आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।वाजेभिरुप नो हवम् ॥२॥
ā ghā gamadyadi śravatsahasriṇībhirūtibhiḥ |vājebhirupa no havam ||2||

Mandala : 20

Sukta : 26

Suktam :   2



अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।यं ते पूर्वं पिता हुवे ॥३॥
anu pratnasyaukaso huve tuvipratiṃ naram |yaṃ te pūrvaṃ pitā huve ||3||

Mandala : 20

Sukta : 26

Suktam :   3



युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥४॥
yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ |rocante rocanā divi ||4||

Mandala : 20

Sukta : 26

Suktam :   4



युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥५॥
yuñjanti asya kāmyā harī vipakṣasā rathe |śoṇā dhṛṣṇū nṛvāhasā ||5||

Mandala : 20

Sukta : 26

Suktam :   5



केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥६॥
ketuṃ kṛṇvann aketave peśo maryā apeśase |samuṣadbhirajāyathāḥ ||6||

Mandala : 20

Sukta : 26

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In