| |
|

This overlay will guide you through the buttons:

यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्।स्तोता मे गोषखा स्यात्॥१॥
यत् इन्द्र अहम् यथा त्वम् ईशीय वस्वः एकः इद्।स्तोता मे गो-सखा स्यात्॥१॥
yat indra aham yathā tvam īśīya vasvaḥ ekaḥ id.stotā me go-sakhā syāt..1..

शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।यदहं गोपतिः स्याम् ॥२॥
शिक्षेयम् अस्मै दित्सेयम् शचीपते मनीषिणे ।यत् अहम् गोपतिः स्याम् ॥२॥
śikṣeyam asmai ditseyam śacīpate manīṣiṇe .yat aham gopatiḥ syām ..2..

धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।गामश्वं पिप्युषी दुहे ॥३॥
धेनुष्टः इन्द्र सूनृताः यजमानाय सुन्वते ।गाम् अश्वम् पिप्युषी दुहे ॥३॥
dhenuṣṭaḥ indra sūnṛtāḥ yajamānāya sunvate .gām aśvam pipyuṣī duhe ..3..

न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।यद्दित्ससि स्तुतो मघम् ॥४॥
न ते वर्ता अस्ति राधसः इन्द्र देवः न मर्त्यः ।यत् दित्ससि स्तुतः मघम् ॥४॥
na te vartā asti rādhasaḥ indra devaḥ na martyaḥ .yat ditsasi stutaḥ magham ..4..

यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्।चक्राण ओपशं दिवि ॥५॥
यज्ञः इन्द्रम् अवर्धयत् यत् भूमिम् व्यवर्तयत्।चक्राणः ओपशम् दिवि ॥५॥
yajñaḥ indram avardhayat yat bhūmim vyavartayat.cakrāṇaḥ opaśam divi ..5..

वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।ऊतिमिन्द्रा वृणीमहे ॥६॥
वावृधानस्य ते वयम् विश्वा धनानि जिग्युषः ।ऊतिम् इन्द्र वृणीमहे ॥६॥
vāvṛdhānasya te vayam viśvā dhanāni jigyuṣaḥ .ūtim indra vṛṇīmahe ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In