| |
|

This overlay will guide you through the buttons:

यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्।स्तोता मे गोषखा स्यात्॥१॥
yadindrāhaṃ yathā tvamīśīya vasva eka it.stotā me goṣakhā syāt..1..

शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।यदहं गोपतिः स्याम् ॥२॥
śikṣeyamasmai ditseyaṃ śacīpate manīṣiṇe .yadahaṃ gopatiḥ syām ..2..

धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।गामश्वं पिप्युषी दुहे ॥३॥
dhenuṣṭa indra sūnṛtā yajamānāya sunvate .gāmaśvaṃ pipyuṣī duhe ..3..

न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।यद्दित्ससि स्तुतो मघम् ॥४॥
na te vartāsti rādhasa indra devo na martyaḥ .yadditsasi stuto magham ..4..

यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्।चक्राण ओपशं दिवि ॥५॥
yajña indramavardhayadyadbhūmiṃ vyavartayat.cakrāṇa opaśaṃ divi ..5..

वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।ऊतिमिन्द्रा वृणीमहे ॥६॥
vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ .ūtimindrā vṛṇīmahe ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In