Atharva Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्।स्तोता मे गोषखा स्यात्॥१॥
yadindrāhaṃ yathā tvamīśīya vasva eka it|stotā me goṣakhā syāt||1||

Mandala : 20

Sukta : 27

Suktam :   1



शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।यदहं गोपतिः स्याम् ॥२॥
śikṣeyamasmai ditseyaṃ śacīpate manīṣiṇe |yadahaṃ gopatiḥ syām ||2||

Mandala : 20

Sukta : 27

Suktam :   2



धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।गामश्वं पिप्युषी दुहे ॥३॥
dhenuṣṭa indra sūnṛtā yajamānāya sunvate |gāmaśvaṃ pipyuṣī duhe ||3||

Mandala : 20

Sukta : 27

Suktam :   3



न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।यद्दित्ससि स्तुतो मघम् ॥४॥
na te vartāsti rādhasa indra devo na martyaḥ |yadditsasi stuto magham ||4||

Mandala : 20

Sukta : 27

Suktam :   4



यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्।चक्राण ओपशं दिवि ॥५॥
yajña indramavardhayadyadbhūmiṃ vyavartayat|cakrāṇa opaśaṃ divi ||5||

Mandala : 20

Sukta : 27

Suktam :   5



वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।ऊतिमिन्द्रा वृणीमहे ॥६॥
vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ |ūtimindrā vṛṇīmahe ||6||

Mandala : 20

Sukta : 27

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In