| |
|

This overlay will guide you through the buttons:

व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।इन्द्रो यदभिनद्वलम् ॥१॥
वि अन्तरिक्षम् अतिरत् मदे सोमस्य रोचना ।इन्द्रः यत् अभिनत् वलम् ॥१॥
vi antarikṣam atirat made somasya rocanā .indraḥ yat abhinat valam ..1..

उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः ।अर्वाञ्चं नुनुदे वलम् ॥२॥
उद्गाः आजत् अङ्गिरोभ्यः आविष्क्र्ण्वन् गुहा सतीः ।अर्वाञ्चम् नुनुदे वलम् ॥२॥
udgāḥ ājat aṅgirobhyaḥ āviṣkrṇvan guhā satīḥ .arvāñcam nunude valam ..2..

इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।स्थिराणि न पराणुदे ॥३॥
इन्द्रेण रोचना दिवः दृल्हानि दृंहितानि च ।स्थिराणि न पराणुदे ॥३॥
indreṇa rocanā divaḥ dṛlhāni dṛṃhitāni ca .sthirāṇi na parāṇude ..3..

अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।वि ते मदा अराजिषुः ॥४॥
अपाम् ऊर्मिः मदन् इव स्तोमः इन्द्र अजिरायते ।वि ते मदाः अराजिषुः ॥४॥
apām ūrmiḥ madan iva stomaḥ indra ajirāyate .vi te madāḥ arājiṣuḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In