Atharva Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।इन्द्रो यदभिनद्वलम् ॥१॥
vyantarikṣamatiran made somasya rocanā |indro yadabhinadvalam ||1||

Mandala : 20

Sukta : 28

Suktam :   1



उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः ।अर्वाञ्चं नुनुदे वलम् ॥२॥
udgā ājadaṅgirobhya āviṣkrṇvan guhā satīḥ |arvāñcaṃ nunude valam ||2||

Mandala : 20

Sukta : 28

Suktam :   2



इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।स्थिराणि न पराणुदे ॥३॥
indreṇa rocanā divo dṛlhāni dṛṃhitāni ca |sthirāṇi na parāṇude ||3||

Mandala : 20

Sukta : 28

Suktam :   3



अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।वि ते मदा अराजिषुः ॥४॥
apāmūrmirmadann iva stoma indrājirāyate |vi te madā arājiṣuḥ ||4||

Mandala : 20

Sukta : 28

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In