| |
|

This overlay will guide you through the buttons:

व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।इन्द्रो यदभिनद्वलम् ॥१॥
vyantarikṣamatiran made somasya rocanā .indro yadabhinadvalam ..1..

उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः ।अर्वाञ्चं नुनुदे वलम् ॥२॥
udgā ājadaṅgirobhya āviṣkrṇvan guhā satīḥ .arvāñcaṃ nunude valam ..2..

इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।स्थिराणि न पराणुदे ॥३॥
indreṇa rocanā divo dṛlhāni dṛṃhitāni ca .sthirāṇi na parāṇude ..3..

अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।वि ते मदा अराजिषुः ॥४॥
apāmūrmirmadann iva stoma indrājirāyate .vi te madā arājiṣuḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In