Atharva Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।स्तोतॄणामुत भद्रकृत्॥१॥
tvaṃ hi stomavardhana indrāsyukthavardhanaḥ |stotṝṇāmuta bhadrakṛt||1||

Mandala : 20

Sukta : 29

Suktam :   1



इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।उप यज्ञं सुराधसम् ॥२॥
indramitkeśinā harī somapeyāya vakṣataḥ |upa yajñaṃ surādhasam ||2||

Mandala : 20

Sukta : 29

Suktam :   2



अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।विश्वा यदजय स्पृधः ॥३॥
apāṃ phenena namuceḥ śira indrodavartayaḥ |viśvā yadajaya spṛdhaḥ ||3||

Mandala : 20

Sukta : 29

Suktam :   3



मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।अव दस्यूंरधूनुथाः ॥४॥
māyābhirutsisṛpsata indra dyāmārurukṣataḥ |ava dasyūṃradhūnuthāḥ ||4||

Mandala : 20

Sukta : 29

Suktam :   4



असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।सोमपा उत्तरो भवन् ॥५॥
asunvāmindra saṃsadaṃ viṣūcīṃ vyanāśayaḥ |somapā uttaro bhavan ||5||

Mandala : 20

Sukta : 29

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In