| |
|

This overlay will guide you through the buttons:

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।एदं बर्हिः सदो मम ॥१॥
आ याहि सुषुम हि ते इन्द्र सोमम् पिबा इमम् ।आ इदम् बर्हिः सदः मम ॥१॥
ā yāhi suṣuma hi te indra somam pibā imam .ā idam barhiḥ sadaḥ mama ..1..

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥२॥
आ त्वा ब्रह्म-युजा हरी वहताम् इन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥२॥
ā tvā brahma-yujā harī vahatām indra keśinā .upa brahmāṇi naḥ śṛṇu ..2..

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।सुतावन्तो हवामहे ॥३॥
ब्रह्माणः त्वा वयम् युजा सोम-पाम् इन्द्र सोमिनः ।सुतावन्तः हवामहे ॥३॥
brahmāṇaḥ tvā vayam yujā soma-pām indra sominaḥ .sutāvantaḥ havāmahe ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In