| |
|

This overlay will guide you through the buttons:

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।एदं बर्हिः सदो मम ॥१॥
ā yāhi suṣumā hi ta indra somaṃ pibā imam .edaṃ barhiḥ sado mama ..1..

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥२॥
ā tvā brahmayujā harī vahatāmindra keśinā .upa brahmāṇi naḥ śṛṇu ..2..

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।सुतावन्तो हवामहे ॥३॥
brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ .sutāvanto havāmahe ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In