Atharva Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryataṃ madam |ghṛtaṃ na yo haribhiścāru secata ā tvā viśantu harivarpasaṃ giraḥ ||1||

Mandala : 20

Sukta : 30

Suktam :   1



हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत ॥२॥
hariṃ hi yonimabhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ |ā yaṃ pṛṇanti haribhirna dhenava indrāya śūśaṃ harivantamarcata ||2||

Mandala : 20

Sukta : 30

Suktam :   2



सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
so asya vajro harito ya āyaso harirnikāmo harirā gabhastyoḥ |dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||3||

Mandala : 20

Sukta : 30

Suktam :   3



दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
divi na keturadhi dhāyi haryato vivyacadvajro harito na raṃhyā |tudadahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ ||4||

Mandala : 20

Sukta : 30

Suktam :   4



त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
tvaṃtvamaharyathā upastutaḥ pūrvebhirindra harikeśa yajvabhiḥ |tvaṃ haryasi tava viśvamukthyamasāmi rādho harijāta haryatam ||5||

Mandala : 20

Sukta : 30

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In