| |
|

This overlay will guide you through the buttons:

प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryataṃ madam .ghṛtaṃ na yo haribhiścāru secata ā tvā viśantu harivarpasaṃ giraḥ ..1..

हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत ॥२॥
hariṃ hi yonimabhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ .ā yaṃ pṛṇanti haribhirna dhenava indrāya śūśaṃ harivantamarcata ..2..

सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
so asya vajro harito ya āyaso harirnikāmo harirā gabhastyoḥ .dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ..3..

दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
divi na keturadhi dhāyi haryato vivyacadvajro harito na raṃhyā .tudadahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ ..4..

त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
tvaṃtvamaharyathā upastutaḥ pūrvebhirindra harikeśa yajvabhiḥ .tvaṃ haryasi tava viśvamukthyamasāmi rādho harijāta haryatam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In