Atharva Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥
tā vajriṇaṃ mandinaṃ stomyaṃ mada indraṃ rathe vahato haryatā harī |purūṇyasmai savanāni haryata indrāya somā harayo dadhanvire ||1||

Mandala : 20

Sukta : 31

Suktam :   1



अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा ।अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥२॥
araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā |arvadbhiryo haribhirjoṣamīyate so asya kāmaṃ harivantamānaśe ||2||

Mandala : 20

Sukta : 31

Suktam :   2



हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥३॥
hariśmaśārurharikeśa āyasasturaspeye yo haripā avardhata |arvadbhiryo haribhirvājinīvasurati viśvā duritā pāriṣaddharī ||3||

Mandala : 20

Sukta : 31

Suktam :   3



श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥
śruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ |pra yatkṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ ||4||

Mandala : 20

Sukta : 31

Suktam :   4



उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत्।मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥५॥
uta sma sadna haryatasya pastyoratyo na vājaṃ harivāmacikradat|mahī ciddhi dhiṣaṇāharyadojasā bṛhadvayo dadhiṣe haryatascidā ||5||

Mandala : 20

Sukta : 31

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In