| |
|

This overlay will guide you through the buttons:

आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥१॥
आ रोदसी हर्यमाणः महित्वा नव्यम् नव्यम् हर्यसि मन्म नु प्रियम् ।प्र पस्त्यम् असुर हर्यतम् गोः आविष्कृधि हरये सूर्याय ॥१॥
ā rodasī haryamāṇaḥ mahitvā navyam navyam haryasi manma nu priyam .pra pastyam asura haryatam goḥ āviṣkṛdhi haraye sūryāya ..1..

आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥
आ त्वा हर्यन्तम् प्रयुजः जनानाम् रथे वहन्तु हरि-शिप्रम् इन्द्र ।पिबाः यथा प्रतिभृतस्य मध्वः हर्यन् यज्ञम् सधमादे दश-ऊणिम् ॥२॥
ā tvā haryantam prayujaḥ janānām rathe vahantu hari-śipram indra .pibāḥ yathā pratibhṛtasya madhvaḥ haryan yajñam sadhamāde daśa-ūṇim ..2..

अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जथर आ वृषस्व ॥३॥
अपाः पूर्वेषाम् हरिवस् सुतानाम् अथो इदम् सवनम् केवलम् ते ।ममद्धि सोमम् मधुमन्तम् इन्द्र सत्रा वृषम् जथरे आ वृषस्व ॥३॥
apāḥ pūrveṣām harivas sutānām atho idam savanam kevalam te .mamaddhi somam madhumantam indra satrā vṛṣam jathare ā vṛṣasva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In