Atharva Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥१॥
ā rodasī haryamāṇo mahitvā navyaṃnavyaṃ haryasi manma nu priyam |pra pastyamasura haryataṃ gorāviṣkṛdhi haraye sūryāya ||1||

Mandala : 20

Sukta : 32

Suktam :   1



आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥
ā tvā haryantaṃ prayujo janānāṃ rathe vahantu hariśipramindra |pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim ||2||

Mandala : 20

Sukta : 32

Suktam :   2



अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जथर आ वृषस्व ॥३॥
apāḥ pūrveṣāṃ harivaḥ sutānāmatho idaṃ savanaṃ kevalaṃ te |mamaddhi somaṃ madhumantamindra satrā vṛṣaṃ jathara ā vṛṣasva ||3||

Mandala : 20

Sukta : 32

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In