| |
|

This overlay will guide you through the buttons:

अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥
अप्सु धूतस्य हरिवस् पिब इह नृभिः सुतस्य जठरम् पृणस्व ।मिमिक्षुः यम् अद्रयः इन्द्र तुभ्यम् तेभिः वर्धस्व मदम् उक्थ-वाहः ॥१॥
apsu dhūtasya harivas piba iha nṛbhiḥ sutasya jaṭharam pṛṇasva .mimikṣuḥ yam adrayaḥ indra tubhyam tebhiḥ vardhasva madam uktha-vāhaḥ ..1..

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥
प्र उग्राम् पीतिम् वृष्णे इयर्मि सत्याम् प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिः इह मादयस्व धीभिः विश्वाभिः शच्या गृणानः ॥२॥
pra ugrām pītim vṛṣṇe iyarmi satyām prayai sutasya haryaśva tubhyam .indra dhenābhiḥ iha mādayasva dhībhiḥ viśvābhiḥ śacyā gṛṇānaḥ ..2..

ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥
ऊती शचीवस्तव तव वीर्येण वयः दधानाः उशिजः ऋत-ज्ञाः ।प्रजावत् इन्द्र मंसः दुरोणे तस्थुः गृणन्तः सधमाद्यासः ॥३॥
ūtī śacīvastava tava vīryeṇa vayaḥ dadhānāḥ uśijaḥ ṛta-jñāḥ .prajāvat indra maṃsaḥ duroṇe tasthuḥ gṛṇantaḥ sadhamādyāsaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In