Atharva Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥
apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharaṃ pṛṇasva |mimikṣuryamadraya indra tubhyaṃ tebhirvardhasva madamukthavāhaḥ ||1||

Mandala : 20

Sukta : 33

Suktam :   1



प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥
progrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasya haryaśva tubhyam |indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā gṛṇānaḥ ||2||

Mandala : 20

Sukta : 33

Suktam :   2



ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥
ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |prajāvadindra maṃso duroṇe tasthurgṛṇantaḥ sadhamādyāsaḥ ||3||

Mandala : 20

Sukta : 33

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In