| |
|

This overlay will guide you through the buttons:

अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥
apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharaṃ pṛṇasva .mimikṣuryamadraya indra tubhyaṃ tebhirvardhasva madamukthavāhaḥ ..1..

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥
progrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasya haryaśva tubhyam .indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā gṛṇānaḥ ..2..

ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥
ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ .prajāvadindra maṃso duroṇe tasthurgṛṇantaḥ sadhamādyāsaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In