| |
|

This overlay will guide you through the buttons:

यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत्।यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
yo jāta eva prathamo manasvān devo devān kratunā paryamūṣat.yasya śuṣmādrodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ ..1..

यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात्।यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥
yaḥ pṛthivīṃ vyathamānāmadṛṃhadyaḥ parvatān prakupitāmaramṇāt.yo antarikṣaṃ vimame varīyo yo dyāmastabhnātsa janāsa indraḥ ..2..

यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥
yo hatvāhimariṇātsapta sindhūn yo gā udājadapadhā valasya .yo aśmanorantaragniṃ jajāna saṃvṛksamatsu sa janāsa indraḥ ..3..

येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥
yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇamadharaṃ guhākaḥ .śvaghnīva yo jigīvāṃ lakṣamādadaryaḥ puṣṭāni sa janāsa indraḥ ..4..

यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
yaṃ smā pṛcchanti kuha seti ghoramutemāhurnaiṣo astītyenam .so aryaḥ puṣṭīrvija ivā mināti śradasmai dhatta sa janāsa indraḥ ..5..

यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥
yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ .yuktagrāvṇo yo'vitā suśipraḥ sutasomasya sa janāsa indraḥ ..6..

यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥
yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ .yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ ..7..

यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः ।समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥
yaṃ krandasī saṃyatī vihvayete pare'vare ubhayā amitrāḥ .samānaṃ cidrathamātasthivāṃsā nānā havete sa janāsa indraḥ ..8..

यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥
yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante .yo viśvasya pratimānaṃ babhūva yo acyutacyutsa janāsa indraḥ ..9..

यः शस्वतो मह्येनो दधानान् अमन्यमानां छर्वा जघान ।यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥
yaḥ śasvato mahyeno dadhānān amanyamānāṃ charvā jaghāna .yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyorhantā sa janāsa indraḥ ..10..

यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्।ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥
yaḥ śambharaṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śaradyanvavindat.ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ ..11..

यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य ।अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः ॥१२॥
yaḥ śambharaṃ paryataratkasībhiryo'cārukāsnāpibatsutasya .antargirau yajamānaṃ bahuṃ janaṃ yasminn āmūrchatsa janāsa indraḥ ..12..

यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून् ।यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१३॥
yaḥ saptaraśmirvṛṣabhastuviṣmān avāsṛjatsartave sapta sindhūn .yo rauhiṇamasphuradvajrabāhurdyāmārohantaṃ sa janāsa indraḥ ..13..

द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते ।यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१४॥
dyāvā cidasmai pṛthivī mamete śuṣmāccidasya parvatā bhayante .yaḥ somapā nicito vajrabāhuryo vajrahastaḥ sa janāsa indraḥ ..14..

यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१५॥
yaḥ sunvantamavati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānamūtī .yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ ..15..

जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥१६॥
jāto vyakhyatpitrorupasthe bhuvo na veda janituḥ parasya .staviṣyamāṇo no yo asmadvratā devānāṃ sa janāsa indraḥ ..16..

यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा ।यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥१७॥
yaḥ somakāmo haryaśvaḥ sūriryasmādrejante bhuvanāni viśvā .yo jaghāna śambaraṃ yaśca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ ..17..

यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१८॥
yaḥ sunvate pacate dudhra ā cidvājaṃ dardarṣi sa kilāsi satyaḥ .vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema ..18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In