Atharva Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥
asmā idu pra tavase turāya prayo na harmi stomaṃ māhināya |ṛcīṣamāyādhrigava ohamindrāya brahmāṇi rātatamā ||1||

Mandala : 20

Sukta : 35

Suktam :   1



अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति ।इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥
asmā idu praya iva pra yaṃsi bharāmyāngūṣaṃ bādhe suvṛkti |indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta ||2||

Mandala : 20

Sukta : 35

Suktam :   2



अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥
asmā idu tyamupamaṃ svarṣāṃ bharāmyāṅgūṣamāsyena |maṃhiṣṭhamachoktibhirmatīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai ||3||

Mandala : 20

Sukta : 35

Suktam :   3



अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥
asmā idu stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya |giraśca girvāhase suvṛktīndrāya viśvaminvaṃ medhirāya ||4||

Mandala : 20

Sukta : 35

Suktam :   4



अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥
asmā idu saptimiva śravasyendrāyārkaṃ juhvā samañje |vīraṃ dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam ||5||

Mandala : 20

Sukta : 35

Suktam :   5



अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः ॥६॥
asmā idu tvaṣṭā takṣadvajraṃ svapastamaṃ svaryaṃ raṇāya |vṛtrasya cidvidadyena marma tujann īśānastujatā kiyedhāḥ ||6||

Mandala : 20

Sukta : 35

Suktam :   6



अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना ।मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥
asyedu mātuḥ savaneṣu sadyo mahaḥ pituṃ papivāṃ cārvannā |muṣāyadviṣṇuḥ pacataṃ sahīyān vidhyadvarāhaṃ tiro adrimastā ||7||

Mandala : 20

Sukta : 35

Suktam :   7



अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥
asmā idu gnāściddevapatnīrindrāyārkamahihatya ūvuḥ |pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṃ pari ṣṭaḥ ||8||

Mandala : 20

Sukta : 35

Suktam :   8



अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्।स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥
asyedeva pra ririce mahitvaṃ divaspṛthivyāḥ paryantarikṣāt|svarālindro dama ā viśvagūrtaḥ svariramatro vavakṣe raṇāya ||9||

Mandala : 20

Sukta : 35

Suktam :   9



अस्येदेव शवसा शुशन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥
asyedeva śavasā śuśantaṃ vi vṛścadvajreṇa vṛtramindraḥ |gā na vrāṇā avanīramuñcadabhi śravo dāvane sacetāḥ ||10||

Mandala : 20

Sukta : 35

Suktam :   10



अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्।ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥११॥
asyedu tveṣasā ranta sindhavaḥ pari yadvajreṇa sīmayacchat|īśānakṛddāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ ||11||

Mandala : 20

Sukta : 35

Suktam :   11



अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै ॥१२॥
asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ |gorna parva vi radā tiraśceṣyann arṇāṃsyapāṃ caradhyai ||12||

Mandala : 20

Sukta : 35

Suktam :   12



अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥
asyedu pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |yudhe yadiṣṇāna āyudhānyṛghāyamāṇo niriṇāti śatrūn ||13||

Mandala : 20

Sukta : 35

Suktam :   13



अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते ।उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥
asyedu bhiyā girayaśca dṛlhā dyāvā ca bhūmā januṣastujete |upo venasya joguvāna oṇiṃ sadyo bhuvadvīryāya nodhāḥ ||14||

Mandala : 20

Sukta : 35

Suktam :   14



अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥
asmā idu tyadanu dāyyeṣāmeko yadvavne bhūrerīśānaḥ |praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvimāvadindraḥ ||15||

Mandala : 20

Sukta : 35

Suktam :   15



एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्॥१६॥
evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran |aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātarmakṣū dhiyāvasurjagamyāt||16||

Mandala : 20

Sukta : 35

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In