| |
|

This overlay will guide you through the buttons:

य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥
ya eka iddhavyaścarṣaṇīnāmindraṃ taṃ gīrbhirabhyarca ābhiḥ .yaḥ patyate vṛṣabho vṛṣṇyāvāntsatyaḥ satvā purumāyaḥ sahasvān ..1..

तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥
tamu naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ .nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham ..2..

तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥३॥
tamīmahe indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ .yo aṣkṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai ..3..

तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥
tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra .kaste bhāgaḥ kiṃ vayo dudhra khiduḥ puruhūta purūvaso'suraghnaḥ ..4..

तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥५॥
taṃ pṛcchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarī yasya nū gīḥ .tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātumiṣe nakṣate tumramaccha ..5..

अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥
ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena .acyutā cidvīlitā svojo rujo vi dṛlhā dhṛṣatā virapśin ..6..

तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥
taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavatparitaṃsayadhyai .sa no vakṣadanimānaḥ suvahnendro viśvānyati durgahāṇi ..7..

आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥
ā janāya druhvaṇe pārthivāni divyāni dīpayo'ntarikṣā .tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca ..8..

भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्।धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥
bhuvo janasya divyasya rājā pārthivasya jagatastveṣasaṃdṛk.dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ..9..

आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥१०॥
ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām .yayā dāsānyāryāṇi vṛtrā karo vajrintsutukā nāhuṣāṇi ..10..

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥११॥
sa no niyudbhiḥ puruhūta vedho viśvavārābhirā gahi prayajyo .na yā adevo varate na deva ābhiryāhi tūyamā madryadrik..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In