Atharva Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥
ya eka iddhavyaścarṣaṇīnāmindraṃ taṃ gīrbhirabhyarca ābhiḥ |yaḥ patyate vṛṣabho vṛṣṇyāvāntsatyaḥ satvā purumāyaḥ sahasvān ||1||

Mandala : 20

Sukta : 36

Suktam :   1



तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥
tamu naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ |nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham ||2||

Mandala : 20

Sukta : 36

Suktam :   2



तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥३॥
tamīmahe indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |yo aṣkṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai ||3||

Mandala : 20

Sukta : 36

Suktam :   3



तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥
tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra |kaste bhāgaḥ kiṃ vayo dudhra khiduḥ puruhūta purūvaso'suraghnaḥ ||4||

Mandala : 20

Sukta : 36

Suktam :   4



तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥५॥
taṃ pṛcchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarī yasya nū gīḥ |tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātumiṣe nakṣate tumramaccha ||5||

Mandala : 20

Sukta : 36

Suktam :   5



अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥
ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena |acyutā cidvīlitā svojo rujo vi dṛlhā dhṛṣatā virapśin ||6||

Mandala : 20

Sukta : 36

Suktam :   6



तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥
taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavatparitaṃsayadhyai |sa no vakṣadanimānaḥ suvahnendro viśvānyati durgahāṇi ||7||

Mandala : 20

Sukta : 36

Suktam :   7



आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥
ā janāya druhvaṇe pārthivāni divyāni dīpayo'ntarikṣā |tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca ||8||

Mandala : 20

Sukta : 36

Suktam :   8



भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्।धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥
bhuvo janasya divyasya rājā pārthivasya jagatastveṣasaṃdṛk|dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||9||

Mandala : 20

Sukta : 36

Suktam :   9



आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥१०॥
ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām |yayā dāsānyāryāṇi vṛtrā karo vajrintsutukā nāhuṣāṇi ||10||

Mandala : 20

Sukta : 36

Suktam :   10



स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥११॥
sa no niyudbhiḥ puruhūta vedho viśvavārābhirā gahi prayajyo |na yā adevo varate na deva ābhiryāhi tūyamā madryadrik||11||

Mandala : 20

Sukta : 36

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In