| |
|

This overlay will guide you through the buttons:

यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः ।यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
यः तिग्म-शृङ्गः वृषभः न भीमः एकः कृष्टीः च्यवयति प्र विश्वाः ।यः शश्वतः अ दाशुषः गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
yaḥ tigma-śṛṅgaḥ vṛṣabhaḥ na bhīmaḥ ekaḥ kṛṣṭīḥ cyavayati pra viśvāḥ .yaḥ śaśvataḥ a dāśuṣaḥ gayasya prayantāsi suṣvitarāya vedaḥ ..1..

त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥
त्वम् ह त्यद् इन्द्र कुत्स-मावः शुश्रूषमाणः तन्वा समर्ये ।दासम् यत् शुष्णम् कुयवम् नि अस्मै अरन्धयः आर्जुनेयाय शिक्षन् ॥२॥
tvam ha tyad indra kutsa-māvaḥ śuśrūṣamāṇaḥ tanvā samarye .dāsam yat śuṣṇam kuyavam ni asmai arandhayaḥ ārjuneyāya śikṣan ..2..

त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥
त्वम् धृष्णो धृषता वीतहव्यम् प्रावः विश्वाभिः ऊतिभिः सुदासम् ।प्र पौरुकुत्सिम् त्रसदस्युम् आवः क्षेत्र-साता वृत्र-हत्येषु पूरुम् ॥३॥
tvam dhṛṣṇo dhṛṣatā vītahavyam prāvaḥ viśvābhiḥ ūtibhiḥ sudāsam .pra paurukutsim trasadasyum āvaḥ kṣetra-sātā vṛtra-hatyeṣu pūrum ..3..

त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥
त्वम् नृभिः नृमणः देव-वीतौ भूरीणि वृत्रा हरि-अश्व हंसि ।त्वम् नि दस्युम् चुमुरिम् धुनिम् च अस्वापयः दभीतये सु हन्तु ॥४॥
tvam nṛbhiḥ nṛmaṇaḥ deva-vītau bhūrīṇi vṛtrā hari-aśva haṃsi .tvam ni dasyum cumurim dhunim ca asvāpayaḥ dabhītaye su hantu ..4..

तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥५॥
तव च्यौत्नानि वज्रहस्त तानि नव यत् पुरस् नवतिम् च सद्यस् ।निवेशने शततम अविवेषीः अहम् च वृत्रम् नमुचिम् उत अहन् ॥५॥
tava cyautnāni vajrahasta tāni nava yat puras navatim ca sadyas .niveśane śatatama aviveṣīḥ aham ca vṛtram namucim uta ahan ..5..

सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
सना ता ते इन्द्र भोजनानि रात-हव्याय दाशुषे सुदासे ।वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
sanā tā te indra bhojanāni rāta-havyāya dāśuṣe sudāse .vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ..6..

मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ ।त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥
मा ते अस्याम् सहसावन् परिष्टौ अघाय भूम हरिवस् परादौ ।त्रायस्व नः अवृकेभिः वरूथैः तव प्रियासः सूरिषु स्याम ॥७॥
mā te asyām sahasāvan pariṣṭau aghāya bhūma harivas parādau .trāyasva naḥ avṛkebhiḥ varūthaiḥ tava priyāsaḥ sūriṣu syāma ..7..

प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥
प्रियासः इद् ते मघवन् अभिष्टौ नरः मदेम शरणे सखायः ।नि तुर्वशम् नि याद्वम् शिशीहि अतिथिग्वाय शंस्यम् करिष्यन् ॥८॥
priyāsaḥ id te maghavan abhiṣṭau naraḥ madema śaraṇe sakhāyaḥ .ni turvaśam ni yādvam śiśīhi atithigvāya śaṃsyam kariṣyan ..8..

सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था ।ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥
सद्यश्चित् नु ते मघवन् अभिष्टौ नरः शंसन्ति उक्थ-शासः उक्था ।ये ते हवेभिः वि पणीन् अदाशन् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥
sadyaścit nu te maghavan abhiṣṭau naraḥ śaṃsanti uktha-śāsaḥ ukthā .ye te havebhiḥ vi paṇīn adāśan asmān vṛṇīṣva yujyāya tasmai ..9..

एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥
एते स्तोमाः नराम् नृतम तुभ्यम् अस्मद्र्यञ्चः ददतः मघानि ।तेषाम् इन्द्र वृत्र-हत्ये शिवः भूः सखा च शूरः अविता च नृणाम् ॥१०॥
ete stomāḥ narām nṛtama tubhyam asmadryañcaḥ dadataḥ maghāni .teṣām indra vṛtra-hatye śivaḥ bhūḥ sakhā ca śūraḥ avitā ca nṛṇām ..10..

नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥
नु इन्द्र शूर स्तवमानः ऊती ब्रह्म-जूतः तन्वा वावृधस्व ।उप नः वाजान् मिमीहि उप स्तीन् युयम् पात स्वस्तिभिः सदा नः ॥११॥
nu indra śūra stavamānaḥ ūtī brahma-jūtaḥ tanvā vāvṛdhasva .upa naḥ vājān mimīhi upa stīn yuyam pāta svastibhiḥ sadā naḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In