| |
|

This overlay will guide you through the buttons:

यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः ।यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
yastigmaśṛṅgo vṛṣabho na bhīmaḥ ekaḥ kṛṣṭīścyavayati pra viśvāḥ .yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ..1..

त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥
tvaṃ ha tyadindra kutsamāvaḥ śuśrūṣamāṇastanvā samarye .dāsaṃ yacśuṣṇaṃ kuyavaṃ nyasmā arandhaya ārjuneyāya śikṣan ..2..

त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥
tvaṃ dhṛṣṇo dhṛṣatā vītahavyaṃ prāvo viśvābhirūtibhiḥ sudāsam .pra paurukutsiṃ trasadasyumāvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ..3..

त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥
tvaṃ nṛbhirnṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi .tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu ..4..

तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥५॥
tava cyautnāni vajrahasta tāni nava yatpuro navatiṃ ca sadyaḥ .niveśane śatatamāviveṣīrahaṃ ca vṛtraṃ namucimutāhan ..5..

सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse .vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ..6..

मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ ।त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥
mā te asyāṃ sahasāvan pariṣṭāvaghāya bhūma harivaḥ parādau .trāyasva no'vṛkebhirvarūthaistava priyāsaḥ sūriṣu syāma ..7..

प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥
priyāsa itte maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ .ni turvaśaṃ ni yādvaṃ śiśīhyatithigvāya śaṃsyaṃ kariṣyan ..8..

सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था ।ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥
sadyaścin nu te maghavann abhiṣṭau naraḥ śaṃsantyukthaśāsa ukthā .ye te havebhirvi paṇīṃradāśann asmān vṛṇīṣva yujyāya tasmai ..9..

एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥
ete stomā narāṃ nṛtama tubhyamasmadryañco dadato maghāni .teṣāmindra vṛtrahatye śivo bhūḥ sakhā ca śūro'vitā ca nṛṇām ..10..

नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥
nū indra śūra stavamāna ūtī brahmajūtastanvā vāvṛdhasva .upa no vājān mimīhyupa stīn yuyaṃ pāta svastibhiḥ sadā naḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In