Atharva Veda

Mandala 37

Sukta 37


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः ।यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
yastigmaśṛṅgo vṛṣabho na bhīmaḥ ekaḥ kṛṣṭīścyavayati pra viśvāḥ |yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ||1||

Mandala : 20

Sukta : 37

Suktam :   1



त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥
tvaṃ ha tyadindra kutsamāvaḥ śuśrūṣamāṇastanvā samarye |dāsaṃ yacśuṣṇaṃ kuyavaṃ nyasmā arandhaya ārjuneyāya śikṣan ||2||

Mandala : 20

Sukta : 37

Suktam :   2



त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥
tvaṃ dhṛṣṇo dhṛṣatā vītahavyaṃ prāvo viśvābhirūtibhiḥ sudāsam |pra paurukutsiṃ trasadasyumāvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ||3||

Mandala : 20

Sukta : 37

Suktam :   3



त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥
tvaṃ nṛbhirnṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi |tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu ||4||

Mandala : 20

Sukta : 37

Suktam :   4



तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥५॥
tava cyautnāni vajrahasta tāni nava yatpuro navatiṃ ca sadyaḥ |niveśane śatatamāviveṣīrahaṃ ca vṛtraṃ namucimutāhan ||5||

Mandala : 20

Sukta : 37

Suktam :   5



सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse |vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ||6||

Mandala : 20

Sukta : 37

Suktam :   6



मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ ।त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥
mā te asyāṃ sahasāvan pariṣṭāvaghāya bhūma harivaḥ parādau |trāyasva no'vṛkebhirvarūthaistava priyāsaḥ sūriṣu syāma ||7||

Mandala : 20

Sukta : 37

Suktam :   7



प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥
priyāsa itte maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ |ni turvaśaṃ ni yādvaṃ śiśīhyatithigvāya śaṃsyaṃ kariṣyan ||8||

Mandala : 20

Sukta : 37

Suktam :   8



सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था ।ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥
sadyaścin nu te maghavann abhiṣṭau naraḥ śaṃsantyukthaśāsa ukthā |ye te havebhirvi paṇīṃradāśann asmān vṛṇīṣva yujyāya tasmai ||9||

Mandala : 20

Sukta : 37

Suktam :   9



एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥
ete stomā narāṃ nṛtama tubhyamasmadryañco dadato maghāni |teṣāmindra vṛtrahatye śivo bhūḥ sakhā ca śūro'vitā ca nṛṇām ||10||

Mandala : 20

Sukta : 37

Suktam :   10



नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥
nū indra śūra stavamāna ūtī brahmajūtastanvā vāvṛdhasva |upa no vājān mimīhyupa stīn yuyaṃ pāta svastibhiḥ sadā naḥ ||11||

Mandala : 20

Sukta : 37

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In