Atharva Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।एदं बर्हिः सदो मम ॥१॥
ā yāhi suṣumā hi ta indra somaṃ pibā imam |edaṃ barhiḥ sado mama ||1||

Mandala : 20

Sukta : 38

Suktam :   1



आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥२॥
ā tvā brahmayujā harī vahatāmindra keśinā |upa brahmāṇi naḥ śṛṇu ||2||

Mandala : 20

Sukta : 38

Suktam :   2



ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।सुतावन्तो हवामहे ॥३॥
brahmāṇastvā vayaṃ yujā somapāmindra sominaḥ |sutāvanto havāmahe ||3||

Mandala : 20

Sukta : 38

Suktam :   3



इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥४॥
indramidgāthino bṛhadindramarkebhirarkiṇaḥ |indraṃ vāṇīranūṣata ||4||

Mandala : 20

Sukta : 38

Suktam :   4



इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।इन्द्रो वज्री हिरण्ययः ॥५॥
indra iddharyoḥ sacā saṃmiśla ā vacoyujā |indro vajrī hiraṇyayaḥ ||5||

Mandala : 20

Sukta : 38

Suktam :   5



इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।वि गोभिरद्रिमैरयत्॥६॥
indro dīrghāya cakṣasa ā sūryaṃ rohayaddivi |vi gobhiradrimairayat||6||

Mandala : 20

Sukta : 38

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In