Atharva Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।अस्माकमस्तु केवलः ॥१॥
indraṃ vo viśvataspari havāmahe janebhyaḥ |asmākamastu kevalaḥ ||1||

Mandala : 20

Sukta : 39

Suktam :   1



व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।इन्द्रो यदभिनद्वलम् ॥२॥
vyantarikṣamatiran made somasya rocanā |indro yadabhinadvalam ||2||

Mandala : 20

Sukta : 39

Suktam :   2



उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः ।अर्वाञ्चं नुनुदे वलम् ॥३॥
udgā ājadaṅgirobhya āviṣkṛṇvan guhā satīḥ |arvāñcaṃ nunude valam ||3||

Mandala : 20

Sukta : 39

Suktam :   3



इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।स्थिराणि न पराणुदे ॥४॥
indreṇa rocanā divo dṛlhāni dṛṃhitāni ca |sthirāṇi na parāṇude ||4||

Mandala : 20

Sukta : 39

Suktam :   4



अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।वि ते मदा अराजिषुः ॥५॥
apāmūrmirmadann iva stoma indrājirāyate |vi te madā arājiṣuḥ ||5||

Mandala : 20

Sukta : 39

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In