| |
|

This overlay will guide you through the buttons:

आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।पिबा सु शिप्रिन्न् अन्धसः ॥१॥
आ नः याहि सुतावतः अस्माकम् सुष्टुतीः उप ।पिबा सु शिप्रिन् अन्धसः ॥१॥
ā naḥ yāhi sutāvataḥ asmākam suṣṭutīḥ upa .pibā su śiprin andhasaḥ ..1..

आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।गृभाय जिह्वया मधु ॥२॥
आ ते सिञ्चामि कुक्ष्योः अनु गात्रा वि धावतु ।गृभाय जिह्वया मधु ॥२॥
ā te siñcāmi kukṣyoḥ anu gātrā vi dhāvatu .gṛbhāya jihvayā madhu ..2..

स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव ।सोमः शमस्तु ते हृदे ॥३॥
स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव ।सोमः शम् अस्तु ते हृदे ॥३॥
svāduṣṭe astu saṃsude madhumān tanve tava .somaḥ śam astu te hṛde ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In