| |
|

This overlay will guide you through the buttons:

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।मन्दू समानवर्चसा ॥१॥
इन्द्रेण सम् हि दृक्षसे संजग्मानः अ बिभ्युषा ।मन्दू समान-वर्चसा ॥१॥
indreṇa sam hi dṛkṣase saṃjagmānaḥ a bibhyuṣā .mandū samāna-varcasā ..1..

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।गणैरिन्द्रस्य काम्यैः ॥२॥
अनवद्यैः अभिद्युभिः मखः सहस्वत् अर्चति ।गणैः इन्द्रस्य काम्यैः ॥२॥
anavadyaiḥ abhidyubhiḥ makhaḥ sahasvat arcati .gaṇaiḥ indrasya kāmyaiḥ ..2..

आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।दधाना नाम यज्ञियम् ॥३॥
आदह स्वधाम् अनु पुनर् गर्भ-त्वम् एरिरे ।दधानाः नाम यज्ञियम् ॥३॥
ādaha svadhām anu punar garbha-tvam erire .dadhānāḥ nāma yajñiyam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In