Atharva Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।मन्दू समानवर्चसा ॥१॥
indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā |mandū samānavarcasā ||1||

Mandala : 20

Sukta : 40

Suktam :   1



अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।गणैरिन्द्रस्य काम्यैः ॥२॥
anavadyairabhidyubhirmakhaḥ sahasvadarcati |gaṇairindrasya kāmyaiḥ ||2||

Mandala : 20

Sukta : 40

Suktam :   2



आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।दधाना नाम यज्ञियम् ॥३॥
ādaha svadhāmanu punargarbhatvamerire |dadhānā nāma yajñiyam ||3||

Mandala : 20

Sukta : 40

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In