| |
|

This overlay will guide you through the buttons:

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।मन्दू समानवर्चसा ॥१॥
indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā .mandū samānavarcasā ..1..

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।गणैरिन्द्रस्य काम्यैः ॥२॥
anavadyairabhidyubhirmakhaḥ sahasvadarcati .gaṇairindrasya kāmyaiḥ ..2..

आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।दधाना नाम यज्ञियम् ॥३॥
ādaha svadhāmanu punargarbhatvamerire .dadhānā nāma yajñiyam ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In